________________
तृतीयः
शान्तिना
प्रत्यनीकभटैर्भग्नं वीक्ष्यं सैन्यं निजं हरिः। किञ्चिचिन्ताशो जज्ञे रत्नान्युत्पेदिरे तदा ॥५४३ ॥ थचरित्रम् |
वनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यर्द्धचक्रिणश्वकं सप्तमं तद् भविष्यति ॥५४४॥ पाञ्चजन्यमथाऽऽदायाऽनन्तवीयों महौजसा । दध्मौ धानेन तस्याऽऽशु शत्रुसैन्यं मुमूर्च्छ च॥ ५४५॥ बलमुत्साहवत जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥५४६ ॥ संवर्म्य रथमारुह्य शस्त्राण्याऽदाय भूरिशः । उत्तस्थौ केशवश्चापि तथैव ह्यपराजितः ॥५४७॥ वहन्ति चासृजां नद्यो मौलिपङ्कजभीषणाः । नृत्यन्ति च कवन्वानि रणरङ्गावनौ तदा ॥५४८॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनाशयत् शाङ्गी नवोदयवशात् तदा ॥ ५४९ ॥
दीपयन्तं दिशश्चकं स्मृतमात्रमुपागतम् । मुक्तमेतेन तुम्बेनाऽऽहत्य तस्थौ करे हरेः ॥५५० ॥ coll युध्यते स्म समं ताभ्यां दिव्यास्त्रैस्तिमिरादिभिः ॥१४३॥ तानि शस्त्राणि तस्याऽऽशु प्रतिशस्त्रैर्महाभुजौ । निर्भाग्यस्येप्सितानोव विफली
चक्रतुस्तकौ ॥ ५४४ ॥ जातसस्त्रिवैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निजितः ॥ ५४५ ॥ विफलत्वं यथा जग्मुर्दिव्यास्त्राण्यखिलान्यपि ! भवित। चक्रमप्येवं प्रतिहन्तुं तथैव किम् ॥ ५४६ ॥ कि वा प्रणष्टमेवेदं नाऽऽयात्ययापि यत् करे । इति चिन्तापरस्यास्य हस्ते तच्छोघमाययौ ॥ ५४७ ॥ तत् तेन मुक्तमागत्याऽनन्तवीर्यस्य वक्षसि । विशाले लगति स्मोरुनामिना न तु धारया ॥ ५४८॥ क्षणमेकमसौ मूर्छा लेमे घातेन तस्य च । तस्थावस्यैव सविधे भेदिनाऽन्येन भेदितम् ॥ ५४९ ॥ ततोऽसौ तत् समादाय दमितारिमदोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्केन मरिष्यसि ॥ ५५० ॥
॥५६॥