________________
॥
॥ ५५५ ॥
॥ ५५६ ॥
तदादाय जगौ विष्णुर्भङ्क्ष्व राज्यं म्रियस्व मा । कनकश्रीपितेति त्वं मया मुक्तः प्रयाहि भोः ।। ५५१ ।। asaमका मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मुक्तमपि भावीति मे मतिः ॥ ५५२ ॥ अथवा मण्डलाग्रेण तच्चक्रं त्वां च घातकम् । अनेन खण्डयिष्यामीत्युक्त्वाऽघावत सोऽम्बरे ॥ ५५३ ॥ खड्गखेटकभृत् स्वस्याभिमुखं च समापतन् । अनन्तवीर्यमुक्तेन चक्रेणाऽऽशु निपातितः ५५४ ॥ ततश्चाऽनन्तवीर्यस्योपरि पुष्पभरोऽम्बरात् । विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः संजातो वासुदेवोऽयं विजयार्द्धपतिर्बली । द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ विद्याधरभटास्तेऽथाऽनन्तवीर्य समाश्रिताः । कृतप्रणामास्तेनाऽपि सर्वे संमानिता इमे ततोऽपराजिताऽनन्तवीर्यौ विद्याधरान्वितौ । रम्यं विमानमारूढौ चेलतुः स्वपुरीं प्रति कनकाद्रावथ प्राप्तौ पोक्तौ विद्याधरैरिमौ । सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ततोऽवतीर्य चैत्यानि वन्दित्वा तानि भक्तितः । तत्रावलोकितस्ताभ्यां मुनिः कीर्तिधराभिधः वर्षोपवासतपसोत्पन्नकेवलचक्षुषः । तस्पर्षेश्चरणावेतो नेमतुः परया मुदा उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ । इति शुश्रुवतुश्चास्य विशुद्धां धर्मदेशनाम १ उत्पन्नकेवलदर्शनः ।
॥ ५५७ ॥
।। ५५८ ।।
॥
५५९ ॥
॥
५६० ॥
॥ ५६१ ॥
॥ ५६२ ॥