________________
*
शान्तिनाबनस्त्रिम्
तृतीय: प्रस्ताव:
तद्यथामिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् यद् देवत्वमदेवेषु गुरुत्वमगुरौ तथा । अतत्त्वे तत्चबुद्धिश्च तन्मिथ्यात्वं प्रकीर्तितम् ॥५६४ ॥ यत्र कर्मसु पापेषु न स्तोकमपि वर्जनम् । जानीथोऽविरति तां हि सर्वदुःखनिबन्धिनीम् ॥५६५॥ कोपो मानश्च माया च लोभश्चेति निवेदिताः । मूलं संसारवासस्य कपाया जिनशासने ॥५६६ ॥ क्षान्तेविपर्ययः कोपो मानोऽमार्दवसंज्ञितः । मायाऽर्जवस्य वैरूप्यं लोभो मुक्तेविपर्ययः ॥५६७ ॥ मदिरा विषयाश्चैव निद्राश्च विकथास्तथा । प्रमादाः कथिताः पञ्च कषायसहिता. इमे ॥५६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा द्विधा । शब्दरूपरसगन्धस्पर्शाख्या विषयास्तथा ॥५६९ ॥ निद्रा च निद्रानिद्रा च तृतीयो प्रचलाऽभिधा।प्रचलाप्रचला तुर्यास्त्यानद्धिः पञ्चमी भवेत् ॥ ५७० ॥ सुखबोधा भवेनिंद्रा दुःखबोधाऽतिनिद्रिका | प्रचला संनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ५७१ ।। दिनचिन्तितकार्यस्य साधनी पञ्चमी पुनः । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मणः ॥५७२ ।। स्त्रीकथा भक्तवार्ता च राजदेशकथा तथा । चतुस्रो विकथा एता वर्जनीया विवेकिना ॥५७३ ।। मनोवचनकायाख्यानयो योगाः प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥५७४ ॥ १ भोजनकथा ।
XXEXXXXXXXXXXXXXXXXXX