________________
।। ५७५ ॥ ।। ५७६ ॥
सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे अत्रान्तरे कनकश्रीः सा पप्रच्छेति तं मुनिम् । अभूद्रन्धुवियोगो मे पितुर्मृत्युश्च किं प्रभो ! ततः कीर्तिधरेणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धुवियोगादि तव दुःखमभूदितः अस्त्यत्र धातकीखण्डे द्वीपे प्राग्भरते पुरम् । नाम्ना शङ्खपुरं भूरिधनधान्यसमाकुलम् काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता । तत्राऽभूदबला कर्मकरणावाप्तजीवना पीडिता दुर्गतत्वेन निशम्य मुनिसन्निधौ । चकार साऽन्यदा धर्मचक्रवालाभिधं तपः त्रिरात्रद्वितयं तत्र प्रथमं क्रियते तपः । सप्तत्रिंशच्चतुर्थानि शक्तथाऽऽर्चा गुरुदेवयोः ददौ तस्यै जनः संप्रीतः पारणाहनि । मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने तपोगुणरतेत्यस्यैकर्मणोऽन्ते महेभ्यकाः । द्विगुणां त्रिगुणां वृत्तिं ददिरे वसनानि च जाता सकिञ्चना किञ्चिदन्येद्युर्निजवेश्मनः । कुड्यैकदेशात् पतितात् साध्वाप धनसञ्चयम् उद्यापनं च तपसः प्रारेभे कर्तुमन्यदा । पूजां जिनेन्द्रबिम्बानां विधिनाऽकारयत् ततः साधर्मिकगणे भक्त्या भोजितेऽस्या गृहाङ्गणे । मासोपवासी सत्साधुः सुव्रतः समुपाययौ ॥ ५८६ ॥ परप्रमोदपूर्णाङ्क्षया तयाऽसौ प्रतिलाभितः । प्राशुकैर्भक्त पानाद्यैर्भावसारं च वन्दितः
॥ ५८१ ॥
॥ ५८२ ॥
11 463 11
॥ ५८४ ॥
।। ५८५ ।।
॥ ५८७ ॥
॥ ५७७ ॥
॥ ५७८ ॥
।। ५७९ ॥
॥ ५८० ॥