________________
SEXXXXXXRESEEXXXXXXXXXXXX
RECE-C-
S
अन्यदा वत्सरूपाणि मृहीत्वाऽगानान्तरे। चरत्सु तेषु तत्रासौ विशश्राम क्षणान्तरम् ॥४०३॥ श्रुत्वैक्त्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम् । जगाम सोऽपि तत्राशु तदालोकनकौतुकी ॥४०४॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । वत्सराजः समीपस्थस्तदाम्लानमुखोऽभवत् ॥ ४०५॥ घातो यदि पुनः स्थाने भवेत्तु तोषनिर्भरः। प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥४०६॥ तद्दृष्ट्वा तत्कलाचार्योदध्यौ कोऽप्येष कोविदःबालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥४०७॥ एवं पृष्टोऽमुनासोऽथ कुतोवत्स! त्वमागतः ।जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्म्यहम् ॥ ४०८॥ स पुनः स्माह भो भद्र! कृत्वा प्रहरणं करे । आत्मनः शस्त्रकौशल्यं त्वं मदने प्रकाशय ॥४०९॥ विज्ञायाऽवसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ ४१०॥ भोजितो वत्सराजोऽपि ततस्तैरात्मना सह । तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥४११॥ सोस्थात्तत्र दिनं सर्व वत्सरूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥४१२॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते । श्रेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ ४१३॥ अमीयां रक्षको वत्सोऽप्याऽऽगतोन गृहे यतः। श्रेष्ट्यूचे यदसौ बालो नाययौ तन्न शोभनम् ॥ ४१४ ॥ प्रदोपसमये सोऽथ समायातो निजं गृहम् । लग्ना किमियती वेलेत्यूचे मात्राज्यया तथा? ॥४१५॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाऽधुना जागरितः स्वयम् ॥ ४१६॥
XXXXXXXXSESXSEEEEXXXXX
-
ED