________________
शान्तिनाथचरित्रम् ॥१०९॥
पंचमः प्रस्ताव:
बहिप्पुर्यारतरच्छागं विश्रान्ता साऽथ धारिणी। चिन्तयामास हा दैव! किमरे । विहितं त्वया ?॥ ३९॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा । हन्तेदृश्यां दुर्दशायां समता पतिता कथम् ? ॥३९१ ॥ अथ तां समनुज्ञाप्य तत्स्वसा विमलाऽभिधा । प्रविवेश पुरीमध्ये वासस्थानविधित्सया ॥३९२॥ सा त्रस्तहरिणीनेत्रा वीक्षमाणा पुरीजनम् । श्रेष्ठिनं सोमदत्तास्यं ददशैकत्र मन्दिरे ॥३९३ ।। शान्तमूर्तिममुं दृष्ट्वा सोचे तात ! विदेशगा। अहं मद्भगिनी तस्याः सुतश्चेहाऽऽगतास्त्रयः ॥ ३९४ ॥ निवासस्थानक किश्चिच्चेचं दर्शयसे तदा । सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥३९५॥ सोऽथापर्वरिकामेका दर्शयित्वा जगाद ताम् । स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ ३९६ ॥ विमलोवाच मे भद्र ! भाटके नास्ति किञ्चन ! किन्त्वावां त्वद्गृहे कर्म करिष्यावोऽखिलं सदा ॥ ३९७॥ भोजनं च त्वया देयमस्माकं श्रेष्ठिपुङ्गव ! | ईश्वराणां तृणेनापि कार्य स्यात् किन्न देहिनाम् ॥ ३९८ ॥ एवमस्त्विति तेनोक्ते धारिणी ससुता च सा । तस्थौ तत्र गृहे तस्य चक्रतुः कर्म ते उभे ॥ ३९९ ॥ धारिणीविमले कर्मकय्यौँ ते वणिजो गृहे । अभूतामुदरस्यार्थे किं तद्यन्न विधीयते ?. ॥४०० ॥ अन्यदा वणिजा तेन प्रोक्ते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु मे वत्सपालकः ॥४०१॥ वत्सराजकुमारोऽथ वत्सरूपाणि तद्गृहे । विनीतो मातृवचसाऽचारयदैवयोगतः ॥४०२॥ १. लघुगृहम् ।
॥१.९॥