________________
शान्तिनाथचरित्रम् ॥११ ॥
पंचमः प्रस्ताव
एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भ श्रेष्ठी ददौ तयोः ॥४१७॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स ! किं तव । परदेशगतिः कर्मकरत्वं चैव विस्मृतम् ॥ ४१८॥ परवेश्मनिवासश्च तथा कष्टेन. भोजनम् । यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥४१९ ।। वत्सराजोजवीन्मातर्वत्सरूपाणि न ह्यहम् । कदापि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ ४२०॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा । तेषां पाधै कुमाराणां यात्वा भक्के स्म तत्र च ॥४२१॥ क्क गच्छसि सदैव त्वं भोजनं वा कथं तव । इति पृष्टोऽम्बयाऽन्येधुर्वत्सस्तस्यै शशंस तत् ॥४२२॥ अश्रुप्रपातपूर्व च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक! १॥ ४२३॥ अन्यच्च नावयोर्गेहे सन्त्येषांसि च नन्दन ! | पुरवासे यतः प्रायो दुष्प्रापं स्याजलेन्धनम् ॥ ४२४ ॥ सोऽब्रवीत् श्रेष्ठिनः पार्थाद्याचित्वा त्वं कुठारिकाम् । कावाकृतिंच हे अम्ब ! समर्पयसि मे यदि ॥ ४२५॥ ततोऽहमिन्धनं सारमानयामि बनान्तरात् । तयाऽथ तत्तथा चक्ने ययौ सोऽप्वटवीं प्रगे॥ ४२६ ॥ (युग्मम् ) पश्यन्नानागुमास्तत्र स दध्यौ यदि कञ्चन । पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः ।। ४२७ ॥ रुक्षदारिन्यवृक्षस्य छेदनं प्रकरोम्यहम् । अम्बायास्तद्भगिन्याश्च वाञ्छितं पूरयामि च ॥४२८॥ तत्रैका देवकुलिका तेनाऽथ ददृशे वरा । तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् ॥ ४२९ ॥
१ रूक्षं कठोरम् ।
.
॥११॥