________________
महाविषधरः क्रूरो व्यन्तर्याधिष्ठितोऽपि सः। बलिना देवराजेन लीलयैव हतस्ततः ॥ ३६२ ॥ (युग्मम् ) सूरि विज्ञपयामास पुनर्नत्वाऽथ भूपतिः। भाग्योदयेन मुक्तोऽहममुष्माद् व्यसनात प्रभो ! ॥ ३६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद्देहि दैत्तसुव्रज्यां प्रव्रज्यां शुमदेहिनाम् ॥ ३६४ ॥ ततश्च सूरिणा सूत्रविधानेनैप दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ३६५ ।। स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथादिष्टं रम्यं भावि कथानकम् ॥ ३६६ ॥
प्रसिद्ध मगधे देशे पुरे राजगृहाभिधे । धनो नामाऽभवत् श्रेष्ठी लक्ष्म्या वैश्रवणोपमः ॥ ३६७ ॥ धारिणी गृहिणी तस्य सुतास्तत्कुक्षिसम्भवाः । पुरुषार्था इवाभूवन चत्वारस्तस्य विश्रुताः ॥ ३६८ ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तृतीयश्च चतुर्थो धनरक्षितः ॥ ३६९ ।। उज्झिका भोगिका चैव धनिका रोहिणी तथा। तेषां भार्याः क्रमेणैताः चतस्रो जज्ञिरे शुमाः॥ ३७० ॥ सुप्तजागरितोऽन्येद्यः स श्रेष्ठी धनसंज्ञकः । यामिन्या: पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ ३७१ ॥ यथा सर्वगुणाऽऽधारः पुरुपैर्वर्तते गृहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ ३७२ ॥ भुदक्ते गृहजने मुक्ते सुप्ते स्वपिति तत्र या । जागति प्रथमं चास्मात् सा गृहश्रीन गेहिनी ॥ ३७३ ॥ ततः परीक्ष्य जानामि स्वामिनी का भविष्यति ।मध्याद वधूनामेतासांगृहस्याधिगुणा मम ॥ ३७४ ॥ १ दत्ता सुव्रज्या सद्गतिर्यया ताम् ।