SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥७८॥ प्रस्ताव विचिन्त्येति समादेशं स्नुपाणां प्रददी प्रगे। सारा रसवती सर्वा प्रगुणीक्रियतामिति ॥३७५ ॥ तासां वधूनां स्वजनवर्ग सर्व निमन्त्र्य तम् । पौरं चान्यजनं श्रेष्ठी भोजयामास गौरवाद ॥३७६ ॥ संमान्य वखताम्बूलादिभिः सर्वमथो जनम् । दचा शालिकणान पश्च प्रोचे ज्येष्ठवधूमिति ॥ ३७७॥ प्रत्यक्षं सर्वलोकानां मया ोते तवार्पिताः। मार्गयामि यदैवाहमर्पणीयास्तदा स्तुपे! ॥३७८ ॥ विसृष्टा तेन गत्वाऽथ विजने सेत्यचिन्तयत् । नूनं वृद्धस्वभावेन जातो मे श्वशुरो विधीः ॥३७९॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे अन्यान् तस्यापयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥३८॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यौ तथैव हि । परं सा वितुपान कृत्वा कणान भक्षयति स्म तान् ॥ ३८१॥ तृतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवोण बध्ध्या भूषणमध्यगा: ॥३८२ ॥ 'ते कणास्तुर्यवघ्या च स्वबन्धूनां समर्पिताः । उता वर्षासु संरूंढा जाताश्चातिफलान्विताः ॥ ३८३ ॥ प्रथमे वत्सरे तेपामभूव प्रस्थोऽपरेषु च । संजाता बहवः कुम्भास्ततः कुम्भशतान्यपि ॥३८४ ॥ अमृवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्व्य लोकं तं श्रेष्ठी भोजयति स्म च ॥३८५॥ . मार्गयामास तान् पञ्चकणान् ज्येष्ठवधूं ततःपल्यान्तरात समानीयाऽर्पयामास सकाऽपि तान् ॥ ३८६ ॥ देवगुर्वादिशपथपूर्व भणितया तया। तस्य सत्यं समाख्यातं स्टः श्रेष्ठी ततोऽवदत् ॥३८७॥ १ चतुर्थी मनसि ध्यात्वा लात्वा पञ्च कणानि च । गत्वा च पैतृके गेहे वापयति स्म निश्चला ॥ ८३ इति ॥ पाठान्तरम्
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy