________________
-
मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्मगोमयाऽऽदि त्याज्यं तदनया गृहात ॥ पृष्ट्वा शालिकणोदन्तं द्वितीयाऽपि स्नुपाऽमुना । कृता रसवतीमुख्यगृहव्यापारकारिणी' ॥३८९ ॥ चक्रे वधूस्तृतीया च शालिरक्षाविधायिनी । मणिमौक्तिकहेमादिभाण्डागाराधिकारिणी ॥३९०॥ शालिवृद्धिकरी साऽथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ३९१॥ यथायुक्तविधानेन कृत्वैवं सुस्थितं गृहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥३९२॥ श्रेष्ठितुल्यो गुरुज्ञेयः स्नुपातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालि कणोपमाः ॥ ३९३ ॥ सङ्घन्चतुर्विधोऽप्यत्र कुलमेलनसन्निभः। महावतप्रदानं च तत्समक्षं विधीयते। ॥३९४॥ ऊझिकातुल्य आख्यातः शिष्यः त्यक्तवतो हि यः । इह लोके परलोके स भवेद् दुःखमाजनम्।। ३९५ ॥ लिङ्गमात्रोपजीवी यः स द्वितीयस्नुपासमः । व्रतपालनसंग्रीतो भाण्डागारवधूपमः ॥३९६ ॥ धर्मदेशनयाज्येपामप्यारोप्य व्रतानि यः। सूरिस्तवृद्धिकारी स्यात् स रोहिण्या समो मतः ॥ ३९७॥ श्री वीरजिनकालेदो भविष्यति कथानकम् । ततो व्रतानि पश्चात्राऽधुना चत्वारितानि तु ॥ ३९८॥ एवं शिक्षाकयां श्रुत्वा जितशत्रुमहामुनिः । प्रव्रज्यां पालयामास श्रीदत्त गुरुसनिधी ॥३९९ ॥ तद् भो भव्या! अहिंसाऽऽदिलक्षण धर्ममुत्तमम् । परीक्ष्य निदधीति क्षेमङ्करजिनोचवीत् ॥ ४०॥ १ द्वितीया भक्षितां ज्ञात्वा पाकस्थाने नियोजिता । तृतीया रक्षितां ज्ञात्वा भाण्डागाराधिकारिणीम् ॥ ८९ ॥
-