SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पंचमः प्रस्ताव शान्तिनापचरित्रम् ॥ ११४॥ साध्वोचच्चलितोऽसि त्वं यत्र तत्र प्रयाहि भोः । असमर्थतनोस्ते किमनया मम चिन्तया १ ॥ ५२४ ॥ वत्सोवादीद्याखिनीं त्वां दृष्ट्वा नो गन्तुमुत्सहे। भवन्ति साधचो यस्मात् परदुःखेन दुःखिताः॥ ५२५॥ साख्यदेवविधाः सन्तो यदि तद्भवतोत्र किम् । तदा तैलस्य किंमूढ ! चेत् सुगन्धं भवेघृतम् १५२६॥ जजल्प वत्सराजस्तु कथं कुपुरुषस्त्वया । ज्ञातोहं साध्वदद्येन दृश्यसे बालकाकृतिः ॥५२७॥ स पुनः स्माह कि सूरोहन्ति चालोपिनो तमः।तुङ्गमातङ्गपूगंवा किंन हन्याद् हरिः शिशुः ।। ५२८ ॥ किंवा चिन्तामणिःस्वल्पः कुर्यान सकलेप्सितम् । एवं मय्यपि वालोऽयमित्यनास्था विधेहि मा ॥ ५२९ ॥ स्मित्वाऽभाषिष्ट साऽप्येवं तर्हि भोः शृणु कारणम् । अत्रैव पुरि वास्तव्योत्तमपुंसो गृहिण्यहम् ॥ ५३० ॥ विनाऽपराधमेतेन भूभुजा स तु मे पतिः । शूलिकायामिहाऽऽरोपि वर्तमानोऽपि यौवने ॥५३१ ॥ सर्वदा भोजनविधाविष्टा एते यतोऽभवन् । अहं प्रक्षेप्तुमिच्छामि घृतपूरान् मुखेऽस्य तत् ॥५३२॥ एतत् कर्तुमशक्ताऽहमयमुच्चतरो यतः । तेन रोदिमि भार स्मृत्वा भर्तारमात्मनः ॥५३३ ॥ भणिता वत्सराजेन सुभ्र! स्कन्धेऽधिरुह्य मे। समीहितं विधेहि स्वमित्युक्ता सा तथाकरोत् ॥ ५३४॥ चखाद मांसखण्डानि कतिला सा दुराशया । स्कन्धदेशे कुमारस्य खण्डमेकमथाऽपतत् ॥५३५॥ किमेतदिति सञ्चिन्त्य यावदूर्ध्वमलोकयत् । तावत्तच्चेष्टितं तस्याः स ददर्श चुकोप च ॥५३६ ॥ १ पोषकम् । ॥११४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy