________________
खइगमाकृष्य रे रण्डे ! प्रचण्डे । किं करोग्यदः । इत्युक्ता वत्सराजेन सोत्पपात नभस्तले ॥ ५३७ ॥ सोत्पतन्ती परिधानचीवरे जगृहेऽमुना । तद्विमुच्य करे तस्य क्षणात् कापि ययावसौ ॥५३८ ॥ अत्रान्तरे घनरथं जिनं पप्रच्छ कश्चन | भगवन् ! कामिनी काऽसौ चक्रे कर्म किमीदृशम् ? ॥ ५३९॥ भगवानप्यथोवाच सा पापा दुष्टदेवता । करोत्येवंविधं कर्म च्छलनार्थ नृणामहो! ॥५४ ॥ भूयः पृष्टोऽमुनासामी किं नु खादन्ति देवताः । मांस नेति जगादासौक्रीडा तासामियं पुनः॥ ५४१ ॥ वत्सराजोऽथ तद्वस्त्रमादाय स्वगृहं गतः । तावच्छयितवान् यावदुदियाय दिवाकरः ॥५४२ ॥ ततस्तद्वस्त्रमादाय राज्ञा पार्ये ययावसौ । प्रणिपातं विधायाऽस्य निपसाद यथास्थिति ॥५४३ ॥ पृष्टोऽथ रात्रिवृत्तान्तः प्रस्तावे जगतीभुजा । तेनाऽप्यस्य स निःशेपो यथा वृत्तो निवेदितः ॥ ५४४ ॥ तद्देवतानिवसनमर्पितं च महीपतेः। वररत्नमण्डितं तु तद्दष्ट्वा स विसिष्मिये
॥५४५॥ राज्याः पार्ने निविष्टायाराज्ञातस्त्रमर्पितम् । तस्मिन् परिहिते तस्याः शोभते स्म न कञ्चकः ॥ ५४६ ।। ततः सोचेऽमुना तुल्यो न कूर्यासः सुवाससा । यदि स्यादेप संयोगस्तदा प्राणेश ! सुन्दरम् ॥ ५४७ ॥ ततो वृत्तान्तमाख्यायानीय तं वरकञ्चकम् । वत्सराजकुमारोऽसावर्पयामास भूपतेः ॥५४८॥ राजा समर्पयामास तं देव्याः साऽपि साञ्जसम् । सद्यः परिदधाति स्म प्रहश्वदनाम्बुजा ॥ ५४९ ॥ तयोरननुरूपं चोत्तरीय प्रेक्ष्य सा पुनः । कुरुते स्माऽधृति लोभो लामे सति विवर्धते ॥ ५५० ॥
XXXXXXXXXXXXXXXXXXXFREE