SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ शान्तिना पंचमः प्रस्ताव: थचरित्रम् ॥११५॥ राजा प्रोवाच हे देवि! कञ्चकेऽपि समर्पिते। किं त्वं श्याममुखी साऽथ स्वाभिप्राय शशंस तम् ॥ ५५१ ॥ तच्छ्रुत्वा भूपतिर्दध्यावसन्तुष्टा अहो ! स्त्रियः । तृप्यन्ति न कदाप्येता वस्त्रालङ्करणादिषु ॥ ५५२ ।। ऊचे च लोभं हे देवि ! मा विधेहि निरर्थकम् । वस्तुनोऽविद्यमानस्य कृते त्वमविवेकिनि !॥ ५५३ ॥ प्रच्छादनं यदा लप्स्ये शाटिकाचोलयोः समम् । तदाभोक्ष्येऽहमित्युक्त्वासाविशत् कोपमन्दिरे॥५५४ ॥ ततो राज्ञा वत्सराजः प्रोक्तः साहसिक ! त्वया। दिव्यवस्ने समानीयाsनर्थोऽयं विहितः खलु ॥५५५।। इमां मातृष्वसारं स्वां कथञ्चिदपि तोषय । त्वां विना नापरः कश्चिदस्य व्याधेश्चिकित्सकः ॥ ५५६ ॥ प्रोक्ताऽपि तेन साऽमुश्चत् स्त्रीस्वभावेन नाऽऽग्रहम् । ततो राज्ञः पुरश्चक्रे प्रतिज्ञेयं सुदुस्तरा ॥ ५५७ ।। देव्या समीहितं वस्त्रं षण्मासाऽभ्यन्तरे यदि । नाऽऽनयामि ततो वह्नौ प्रविशामिन संशयः ॥ ५५८ ॥ प्रोचेऽथ भूपतिर्भद्र ! प्रतिज्ञा मेदृशीं विधाः । सम्यक् कृतान्तपाशानां पातो न ज्ञायते यतः ॥ ५५९ ।। सोऽवदत् त्वत्प्रसादेन सर्व साधु भविष्यति । किन्तु मां विसृज क्षिप्रं यामि देशान्तरं यतः ॥ ५६० ॥ स्वहस्तगतताम्बूलं दत्त्वाऽसौ तेन साञ्जसम् । विसृष्टः स्वगृहे गत्वा जनन्योस्तं न्यवेदयत् ॥ ५६१ ।। अनिच्छन्त्यपि तचित्ते पुत्राऽपायाऽभिशङ्किनी। भूयात् ते विजयो वत्सेत्यूचे साबुद्धिशालिनी॥ ५६२॥ किञ्चित्पाथेयमादायोपानद्गूढपदद्वयः । खड्गखेटकसंयुक्तो नगर्या निर्ययावसौ ॥५६३ ।। दक्षिणां दिशमाश्रित्य बहुग्रामपुराकुलाम् । पश्यन् वसुमतीमेकामाससादाष्टवीमसौ ॥५६४ ॥ ॥ ११५॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy