SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ययौ भूमिपतेः पार्श्वे दौकयित्वाऽथ प्रामृतम् । तत्फलं चार्पयामास परमार्थ निवेद्य तम् ॥१९९ ॥ (युग्मम्) परितुष्टो मुमोचाऽथ शुल्कमस्याऽखिलं नृपः । महाप्रसाद इत्युक्त्वा निजावासमगादसौ ॥२०॥ विक्रीयाधिकलामेन भाण्डमादाय चापरम् । वलिला च स संप्राप्तो गम्भीराख्यं पुरं ततः ॥ २०१॥ ततश्च प्रस्थितःप्राप्तोष्टवीं कादम्बरीं क्रमात । दत्त्वावासंच तत्राऽस्थात् सलोकः सार्थवाहकः॥ २०२॥ सुप्तेषु सार्थलोकेषु रात्रौ भाण्डोत्कराद् बहिः । यामिकेषु च जाग्रत्सु यद्जातं तद् निगद्यते ॥ २०३॥ परिगलितायां रात्रौ लोकः शुश्रुविरे खराः। स्वरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥२०४॥ उत्तालकाहलारावहक्कानादभयङ्करी । कुतोऽप्यतर्किता तत्र भिल्लघाटी समाययौ ॥२०५॥ सन्नह्य सार्थवाहोऽपि सुभटैः परिवारितः । योद्धं सह तया वीरो डुढौके मिल्लसेनया ॥२०६ ॥ पपाठात्रान्तरे वन्दी गुरुदेवार्चने रतः । निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥२०७॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्क: पल्लिनाथोऽथ रणात् पत्तीन न्यवारयत् ॥२०८॥ ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सन्मुखश्च ययावसों ॥२०९॥ धनदत्तोऽपि विज्ञाय तमुवाच ससंभ्रमः । अहो कृतज्ञतासार ! स्वागतं स्वागतं तव. ॥२१ ॥ तावन्योऽन्य समाश्लिष्य निविष्टावचितासने । ताम्बूलाद्यौचितीं तस्य सार्थनाथश्चकार सः ॥२११॥ १ काहला श्रृङ्गाकारं वाद्यम्। , "
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy