________________
शान्तिनाधचरित्रम्
॥ ७२ ॥
॥ २१२ ॥
२१३ ॥
॥
क्षेमवार्ता च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्छ्यते येन विदधे प्रतिपत्तिस्तवेदृशी इत्याद्यात्मानमा निन्द्याऽभ्यर्थयित्वाज्य सार्थपम् । आनिनाय निजां पत्नीं पल्लिनाथोऽप्युदारधीः ॥ स्नानभोजनवत्राद्यैस्तं संमान्य गृहागतम् । मुक्ताफलेभदन्ताद्यैः पूजयामास चादरात् ततस्तं समनुज्ञाप्य गृहीत्वा चस्तु किश्वन । स सार्थसहितोऽचालीत् प्राप्तश्च नगरं निजम् ॥ प्रविश्य धनदत्तोऽथ महाभृत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ २१६ ॥ ददौ दानानि पात्रेषु सच्चक्रे च सुवासिनीः । गुरूंश्च पूजयामासा कारयत् कीर्त्तनानि च चकार चाऽन्यदप्याऽऽत्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येयुर्विहरन् कञ्चिदाययौ तत्पार्श्वे धर्ममाकर्ण्य स भूत्वा च महाव्रती । प्राप्तः क्रमेण निष्कर्मा निर्वाणपदमव्ययम्
२१७ ॥ ॥ २१८ ॥
॥
२१४ ॥
२१५ ॥
॥ २१९ ॥
॥ २२० ॥
॥
२२१ ॥
॥
२२२ ॥
इतो नरवरेन्द्रोऽसौ गृहीत्वाऽम्रफलं करे । दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुणः चहुशः कारयित्वाऽहमनून्याम्रफलानि चेत् । करोमि बहु लोकस्योपकारं तद् महान् गुणः ध्यात्वेत्याज्ञापयामास भूपतिः पुरुषान् निजान् । वप्यमेतत् शुभस्थाने सहकारो भवेद् यथा ततस्तैर्विदधे पुम्भिर्गत्वाऽऽरामे मनोहरे । पाय्यते स्म जलं कृत्वाऽऽलवालं परितोऽस्य हि तैश्च संप्रीणितो राजा पूर्व तस्याङ्कुरोद्गमे । प्रत्यहं नवनवर्द्धिकथनाच्च ततः परम् क्रमाच्चूतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति राज्ञोदिता नराः
॥
२२३ ॥
॥ २२४ ॥
॥ २२५ ॥
चतुर्थः ।
प्रस्तावः
॥ ७२ ॥