________________
शान्तिना
थचरित्रम ॥ ७१ ॥
प्रसिद्धा विद्यते विन्ध्याटवी तस्य समीपगा । तत्रैकस्मिन् द्रुमे कीरमिथुनं मञ्जुभाषकम् तयोः सूनुरहं तौ चानेडमूको बभूवतुः । वृद्धत्वाच्च तयोर्भक्ष्यमानीय प्रददाम्यहम् अन्येद्युरटवी प्रान्तवने चूतद्रुमे वरे । यावदस्मि समारूढस्तावत् तत्र समाययौ सुसाधुयुगलं तच्च कृत्वा दिगवलोकनम् । निःशङ्कं विजनत्वेन वार्तामेवंविधां व्यधात् अस्ति मध्ये समुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः सहकाराख्यः सद्वृक्षः सफलः सदा तस्यैकमपि यो नाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युश्च जरा तथा सौभाग्यमतुलं रूपं दीप्तिः कान्तिश्च जायते । सत्फले मक्षिते तस्मिन्नेकवारमपि स्फुटम् तदाकर्ण्य मयाऽचिन्ति सत्यमेतन्न संशयः । यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गीः ततस्तत्फलमानीय पितृभ्यां प्रददाम्यहम् । येनैतौ तरुणावस्थौ जायेते च सुचक्षुषौ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मयाद्भुतम् । फलमेतत् समानीतं तदिदं भद्र ! गृह्यताम् ॥ १९४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् । भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ततश्च सार्थवाहेन विस्मयोत्फुल्लचक्षुषा । जगृहे तत्फलं कीरोऽप्युत्पपात नभस्तले बहूनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः
॥
१९३ ॥
॥
१९५ ॥
॥
१९६ ॥
॥ १९७ ॥
॥ १९८ ॥
।। १८५ ।।
॥ १८६ ॥
॥ १८७ ॥
॥
॥
॥
॥
॥
१८८ ॥ युग्मम् )
१८९ ॥
१९० ॥
१९१ ॥
९९२ ॥
चतुर्थः
प्रस्तावः
॥ ७१ ॥