________________
BAEXXXXXXXXXXXXXXXXXXXXXXX
मित्रानन्दोऽवदत बहि कर्तव्य हे वयस्य! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदोनिजम् ॥१२०॥ तस्य चित्तपरीक्षार्थ पुनर्मित्रोऽब्रवीत् सखे । । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥१२१ ॥ कालेन कियता तेन यच्छवेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥१२२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः। मया सौख्यमसौख्यं वा भोक्तव्यं च त्वया सह ॥ १२३ ॥ ततश्च कृतसङ्केतौ गृहानिःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥१२४ ॥ अशोकशोकपुन्नागनागपूगप्रियङ्गुभिः । नारङ्गादिकदल्याम्रचारवृक्षैश्च शोभितम् ॥१२५॥ प्रासादमेकमुत्तङ्गप्राकारपरिवेष्टितम् । तद्वहिः पश्यतः स्मैतौ ध्वजराजिविराजितम् ॥१२६॥ (यग्मम) मुखाऽङधिकरशौचं तौ कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ १२७॥ वैर्णिकाऽप्सरसां विश्वकर्मणेव विनिर्मिता । ददृशेऽमरदत्तेन तत्र पाश्चालिकैकका ॥१२८ ॥ पश्यन्नेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाश्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥१२९ ॥ मध्याह्नसमये जाते मित्रेणेति प्रजल्पितः । आयहि नगरं यावो येनोच्छ्रं प्रवर्तते ॥१३०॥ स स्माह ननु भो भद्र ! क्षणं तावद्विलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥१३१॥ कौतूहलेन याऽऽरूढा तस्यास्तुङ्गे कुचस्थले । परिश्रान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ १३२॥
१ वापीजले. २ प्रतिकृतिः
EXXXXXXXXXXXXXXXXXXXXXXXXXX