________________
तद्दष्टवुद्धिना सार्घ गृहीत्वाऽसौ न्यभालयत् । यावत्तावच दीनारसहस्रं समजायत ॥ ४६९ ॥ कृतकृत्यौ ततश्रुतावागतौ नगरं निजम् । तत्रेदं मन्त्रयामास दुष्टः सह सुबुद्धिना ॥ ४७० ॥ अर्धमर्घ विभज्येदं गृहणीवश्चेद्धनं सखे । । तदा संभावना गुर्वी भविष्यत्यावयोर्जने ॥ ४७१ ॥ ततो निधानलामं नौ ज्ञात्वा भूपः कथश्चन । तद्ग्रहीष्यति दारिद्र्यं तदवस्थं तदावयोः ॥ ४७२॥ गृहीत्वा शतमेकैकं शेषद्रव्यमिहेव हि । निक्षिप्यते वटोपान्ते संमतं तव चेद् भवेत् ॥ ४७३॥ एवमस्त्विति तेनोक्ते रात्रौ निक्षिप्य तत्र तत् । प्रभाते तो निज गेहमेयतुर्मुदिताशयौ ॥ ४७४ ॥ तद्दीनारशतमथो दुष्टबुद्धेरसद्व्ययात् । निष्ठितं दिवसैः कैश्चित् पुण्येनैव स्थिरेन्दिरा ॥ ४७५॥ पुनः सुबुद्धिदुर्बुद्धी गत्वा निशि ततो धनात् । दीनारशतमेकैकं गृहीत्वा गृहमागतौ ॥ ४७६॥ अन्यदा चिन्तयामास दुष्टबुद्धिर्मनस्यदः । सुबुद्धि वञ्चयित्वैनं शेष खं स्वीकरोम्यहम् ॥ ४७७॥ विचिन्त्यैवं स यामिन्यां गत्वा तत्र तदाददे । वञ्च्यते जनकोऽप्यर्थलुब्धैरन्यस्य का कथा ? ॥ ४७८ ॥ मित्रमूचे च तद् द्रव्यं विभज्यानीयते गृहम् । बहि:स्थितेचनोतस्मिश्चिन्ता नौ याति चित्ततः॥ ४७९॥ तद्वाक्यमनुमेनेऽथ सुबुद्धिः सरलाशयः । गत्वा चखान तत् स्थानं सह तेन च दुष्टधीः ॥ ४८०॥ तत्रापश्यन् घनं तच्च स कूटकपटालयः।हा! वञ्चितोऽस्मि केनापीत्याजघान शिरोऽश्मना ॥ ४८१ ॥ जगाद च त्वया तद्धि सुबुद्धेऽपहृतं खलु ।जानाति नाऽपरः स्थानमिदमावाम्यां विना यतः॥ ४८२ ॥