________________
खेचरेणाऽमुना चक्री भणितः सपरिच्छदः । पापकर्मकृतेरस्याऽपराधः श्रूयतामिति ॥४१५॥
अहं सुकच्छविजये वैताढ्ये शुक्लपूस्थितेः । पुत्रः पवनवेगाख्यः शुक्लदत्तस्य भूपतेः ॥ ४१६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमतीनाम्नामम पुत्रीशुभाकृतिः॥ ४१७॥ अथान्येधुर्मया दत्तामिमां प्रज्ञप्तिसंज्ञिकाम् । ययौ साधयितु विद्यां मणिसागरपर्वते ॥४१८॥ विद्यां प्रसाधयन्तीयं हृताञ्जेन दुरात्मना । अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरञ्जिता ॥ ४१९ ॥ तस्या विम्यद् विवेशाज्यं युष्माकं शरणे प्रभो ! । तत्राऽपश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ ४२०॥ तदेनं मत्सुताशीलविध्वंसनरुचि बलात् । मुश्च राजन् ! यथैकेन गदाघातेन हनम्यहम् ॥ ४२१ ॥ अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । प्रतिवोधकृते तेयां चक्री वज्रायुधोब्रवीत् ॥४२२ ॥ कारणेन हृता येन पुत्री पवनवेग! ते। खेचरेणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ॥४२३॥ विज्ञाय ज्ञानमाहात्म्यं सर्वे सम्या निजप्रभोः श्रोतुमभ्युद्यता जाताः स चाऽचख्याविदं स्फुटम् ॥ ४२४॥ द्वीपस्याऽस्यैव विशदेखतक्षेत्रमध्यगे । पुरे विन्ध्यपुरे राजा विन्ध्यदत्ताऽभिधोऽभवत् ॥४२५ ॥ पत्नी सुदक्षिणा तस्य जज्ञे तत्कुक्षिसम्भवः । तनयो नलिनकेतुरिति ख्यातो महीतले ॥४२६ ॥ तत्रैव नगरे धर्ममित्रसार्थपतेः सुतः। श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाऽभवद् धनी ॥४२७॥ रूपेण रतिसङ्काशा कान्त्या चन्द्रप्रियासमा । जज्ञे प्रभङ्करानाम्नी दत्तस्य गृहिणीवरा ॥४२८॥