SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ततः साशङ्कचित्ताऽपि सारहित्था जगाद सा । किं तद्विभूपणं नाम निमित्तज्ञ ! निवेदय ॥२८१ ॥ किंवं स्वयं न जानासीत्युक्त्वा भर्ताजवीत पुनः जानामिन पुनस्तस्यं पातस्थानं स्मराम्यहम् ॥ २८२ ॥ कुमारोऽपददन्येन केनचित् कथितं मम । दूरं गतायास्त्वत्पत्न्या नूपुरं च्युतमित्यहो। ॥२८३ ॥ तयेन जगृहे सुभ्र ! विज्ञातः स मया नरः। गृहीतं नूपुरं तच तस्य हस्ताद् बलादपि ॥२८४ ॥ दध्यौ कनकवत्येवं प्रयोगेणेह केनचित् । मद्धा मम वृत्तान्तो नूनं सोऽपि वीक्षितः ॥२८५॥ अथवाक्षुरभद्रं कला चान्द्री चौरिका क्रीडितानि च । प्रकटानि तृतीयेऽति स्युन्छन्नं सुकृतानि च ॥ २८६ ॥ विचिन्त्येवमभापिष्ट तन्मञ्जीरंक मे प्रिय ।। समर्पितं च तत्तस्यास्तन्मित्रेण तदाज्ञया ॥२८७॥ ततश्च सा पुनः स्माह सत्यमाख्याहि कान्त ! मे। इदं त्वया क्व सम्प्राप्त सोऽप्रदत पतितं व ते ? ॥ २८८ ॥ यत्र स्थाने पपातेदं तद् दृष्टं भवता न वा सतस्या इति पृच्छन्त्या भूयोऽनिष्टोत्तरं व्यधात् ॥ २८९ ॥ सोचे स्वयं त्वया दृष्ट तत्स्थानं यदि तद्वरम् । तन्मेऽग्निनापि नो शुद्धिर्यद्यन्येन निवेदितम् ॥ २९०॥ एवमुक्त्वाऽसको वामकरन्यस्तशिरोधरा । चिन्तया विगतोत्साहा बभूवाऽधोमुखी क्षणात् ॥ २९१ ॥ हासयित्वा कुमारस्तां परिहासस्य वार्तया । गतो निजगृहं रात्रौ तथैव पुनराययौ ॥२९२॥ सा सख्यावान्तरेऽभाणि वेलातिक्रामति स्फुटम् । रोपं विद्याधरः कर्ता स्वामिन्येवं विचिन्तय ॥ २९३ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy