SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥१३६॥ पष्ठः प्रस्ताव इयं भंद्र । प्रियाया मेऽर्पणीया समये-त्वया । शिक्षा दत्त्वेति तत्पार्श्वे ययौ तेन सहैव सः ॥२६८॥ अभ्युत्थानं विधायाऽस्य दत्तमासनमेतया । कुमारो न्यपदत्तत्र तस्योपान्ते सखा च सः ॥२६९॥ सारिक्रीडा प्रकुर्वत्या कुमारो विजितस्तया । किश्चिद्ग्रहणक नाथ-! सारयेत्युदितं ततः ॥२७॥ तेनाऽवलोकितं वक्त्रं सख्युः सोऽपि समार्पयत्। किङ्किणीमालिकांतस्याः कृष्ट्वा निवसनान्तरात् ॥ २७१॥ दृष्ट्वा सोचे मदीयेयं युवाभ्यां क्षुद्रघण्टिका । क्व सम्प्राप्ता कुमारोऽथावादीत कुत्र पपात ते? ॥ २७२ ।। स्थानं सम्यग् न जानामि तयेत्युक्ते नृपात्मजः । उवाच मम मित्रोऽयं महानैमित्तिकः प्रिये ! ॥ २७३ ॥ पातस्थान तवैतस्याः कथयिष्यति निश्चितम् । पृष्टस्तया सोऽप्यवादीत श्वोऽहं कथयिताऽस्मि ते ॥ २७४ ॥ अथोत्थाय समायातः कुमारो निजमन्दिरम् । पुनस्तथैव तच्चैत्ये ययौ रात्रौ तया सह ॥२७५ ॥ वीणाया वादनं तस्याः कुर्वत्याः पतितं तदा । कथञ्चिद्नू पुरं पादात कुमारेणाऽऽददे च तत् ॥ २७६ ॥ तदप्यन्विष्य बहुधा सा स्वगेहं समागता | अर्पयामास तदपि मित्रस्य नृपनन्दनः ॥ २७७॥ द्वितीयेऽहनि तद्गेहे सोऽथ मित्रसमन्वितः । प्रययावुपविष्टश्च तया दत्तासने प्रभुः ॥२७८ ॥ शास्त्रगोष्ठी क्षणं कृत्वा तया स मतिसागरः । पृष्टो निरूपितं भद्र ! किं निमित्तं त्वया वंद ॥ २७९ ॥ सोऽथाऽवादीनिमित्तस्य बलेन ननु वेम्यहम् । तवाऽन्यदपि तन्वनि ! नष्ट किश्चिद् विभूपणम् ॥ २८० ॥ १ अर्पय... XXXXXXXXXX Kom १३६ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy