________________
पष्टः
शान्तिनायचरित्रम् ॥१४८॥
प्रस्तावा
अकारयभूमिगृहं गृहस्याऽन्तस्ततश्च सः । नरैः प्रत्ययितैर्यन्त्रपर्यडू तस्य चोपरि ॥ ५९॥ भणिताश्च नरा एते यद्येत्यत्र पुरोहितः । तद्वध्ध्वा छन्नमेवाऽयमानेतव्यो ममान्तिकम् ॥ ५९१ ॥ दचाऽऽदेशममुं तेषां सोऽथ निःसृत्य मन्दिरात | किल देशान्तरं गन्तुं तस्थौं वापि पुरादहिः ॥५९२॥ हृष्टः करालपिङ्गोऽगात् पुष्पदेवस्य मन्दिरे । तत्रोपवेशितस्तस्मिन् पर्यङ्के यन्त्रनिर्मिते ॥ ५९३ ॥ पतितश्च ततो भूमिगृहे तत्र स्थितैनरैः । बध्ध्वा मयूरवन्धैश्च पुष्पदेवस्य सोऽर्पितः ।। ५९४ ॥ तेनासावात्मना साध नीतो देशान्तरं ततः । षड्भिर्मासैर्वलित्वाऽगात पुनरेष निजं पुरम् ॥ ५९५ ॥ निर्माल्य मदनं तेन लिप्त्वा पौरोहित वपुः । पञ्चवर्णैस्ततः पिच्छैः परितोऽलंकृतं व्यधात् ॥ ५९६ ॥ गत्वाऽथ भूपतेः पाव पुष्पदेवो व्यजिज्ञपत् । गृहीता बहवोऽभूवन देव ! ते पक्षिणो मया ॥ ५९७ ।। परमागच्छतो मार्गे ते सर्वे निधनं गताः । आनीतस्त्वेक एवाऽस्ति तत्तं किं दर्शयामि वः ॥ ५९८॥ राजा प्रोवाच तमिहाऽऽनीय दर्शय मे द्विजैम् । शृणोमि सुस्वरं तस्य तं च पश्याम्यहो यथा ।। ५९९ ॥ ततश्चाऽऽनीय मुक्तो दाक् तेनाऽसौ नृपतेः पुरः । ऊचे च भूपतिरहो अपूर्व रूपमस्य हि ॥ ६००॥ यदयं मयसंकाशो युक्तः पक्षतिभिस्तया । तदस्य श्रावय वं मामितः श्रुतिसुखं वरम् ॥ ६०१॥ आदायप्राजनं सोऽथ तं कियाधीऽऽरयाभृशमजल्पेति भणितस्तेन किं जल्पामीति सोऽवदत् ।। ६०२॥ १ मदन लोके मीण इति प्रसिद्धम् । २ पक्षिण । ३ मनुष्यसदृशः। ४ कर्णसुखकरम् । ५ आरया सूचीसमशस्त्रविशेषेण ।
१४८॥