________________
शान्तिनायचरित्रम् ॥१११॥
पंचम: प्रस्ताव
पटिष्ठे! पटहं सज्ज विधेहि वेगवत परम् । मृदङ्गमङ्गप्रगुणं क्षिप्रं पवनिके ! तनु ॥४४४॥ गाय गान्धविके! गीतं नृत्यं कुर्मो वयं यतः । पूरयामो निजी स्वेच्छामिह स्थाने मनोरमे ॥४४५॥ एवं वदन्त्यस्तास्तत्र क्रीडन्ति स्म यथासुखम् । हासतोषपरवशा महाविस्मयकारिकाः ॥४४६ ॥ ततः स्वेदजलार्द्राणि मुक्त्वादायाऽबराणि ताः । क्षणमेकं च विश्रम्य स्वस्थानं प्रस्थिताः पुनः॥ ४४७॥ वत्सराजकुमारोऽपि कुश्चिकाविवरेण तत् । व्यलोकयत् कौतुकेन सर्व तासां विचेष्टितम् ॥४४८ ॥ तत्रैव विस्मृतं तासां भक्तिचित्रं सुकचुकम् । ददर्श चैक रत्नौघमण्डितं महाद्युतिम् ॥४४९॥ अथोद्घाट्य कपाटे तं गृहीत्वा वरकञ्चकम् । प्रविवेश झटित्येव पुनर्देवकुलान्तरे ॥४५॥ मध्ये तासां खेचरीणां स्मृत्वोचेऽथ प्रभावती । महामूल्यो वारवाणस्तत्र मे विस्मृतो हला:! ॥ ४५१॥ ततस्ताभिरमाणीय वेगवत्या समन्विता । गत्वा त्वं सत्वरं तत्राऽऽनय तं निजकञ्चकम् ॥४५२ ॥ इत्युक्ता सा ययौ शीघ्र स्थाने नैक्षिष्ट तत्र तम्। जजल्प च गतः क्वाध्यमियत्या सखि ! वेलया ॥४५॥ स्थान निर्मानुष चैतत् त्रियामा च त्रियामिता। ततः संभाव्यते नाऽस्य ग्राहकः कोऽपि निश्चितम्॥४५४॥ वेगवत्यवदरं नीतो नूनं स वायुना । ततः प्रमादमुत्सृज्य निरीक्षावोऽत्र सर्वतः ॥४५५ ॥ अथावलोकयन्तीभ्यां ताभ्यामेषा विहङ्गिका । दृष्टावलम्बिता.वृक्षेऽन्योन्यमेवमभाणि च ॥४५६ ॥ १ कञ्चकः । २ यामत्रयातिक्रान्ता।
१११॥