________________
॥ ५९६ ॥
॥ ५९८ ॥
तदाऽऽसन्नस्थशय्यायामासीनोऽथ महामतिः । आललाप कुमारस्तां मधुरालापपण्डितः तथा कथञ्चित्तेनेयं रञ्जिताऽचिन्तयद्यथा । आत्मानमपि हत्वाऽहं रक्षाम्येतस्य जीवितम् एवं विचिन्तयन्ती सा तत्क्षणायातनिद्रया । जीवितार्थमिवैतस्य बभूव गतचेतना कुमारोऽथ गवाक्षेणोत्तीर्याऽधो भूमिकागतम् । काष्ठमेकमुपादाय तेनैवाऽऽरोहति स्म सः काष्ठं निवेश्य शय्यायां विकोशतरवा रियुक् । तस्थौ दीपस्य च्छायायामीक्षमाणो दिशोऽखिलाः ।। ५९७ ॥ वातायनविवरेणाऽत्रान्तरे मुखमेककम् । प्रविशन्तमसौ दृष्ट्वाऽप्रमत्तोऽभूद्विशेषतः मुखेन तेन तस्मिंस्तु वासगेहे निरीक्षिते । प्रविवेश ततो हस्तः समुद्रालङ्कृताङ्गुलिः औषधीवलयाभ्यां स मण्डितश्च तदेकतः । निर्ययौ फूत्कृतो धूमस्तेन व्याप्तं च तद् गृहम् ॥ प्रविश्य स करो यावत् शय्यां पस्पर्श यामिकीम् । जधान वत्सराजोऽपि तं तावन्निशितासिना । देवतायाः प्रभावेण स हस्तो नाऽपतद्भुवि । पपात चौषधिद्वन्द्वं वेदनार्त्तात्ततः क्षणात् ॥ ६०२ ॥ धूमपधीसंरोहिण्यौ कुमारः सोऽग्रहीदिमे । देवतायाः करः सोऽथ निर्ययौ वासमन्दिरात् ॥ ६०३ ॥ वत्स ! हा वञ्चितास्मीति शब्दं श्रुत्वाऽथ दैवतम् । हे दासि ! कुत्र यासीति जल्पंस्तां किञ्चिदन्वगात् ॥ ६०४ ॥ ततश्चोद्गीर्णखड्गं तं दृष्ट्वा पुण्येन संयुतम् । देवता नश्यति स्माऽस्याऽपकारं कर्तुमक्षमा ॥ ६०५ ॥
॥ ५९९ ॥
॥ ५९३ ॥ ॥ ५९४ ॥ ।। ५९५ ।।
६०० ॥
६०१ ॥