________________
-
-
यदि वाऽन्यस्य कस्यापि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्मकुकुटम् ॥ ३२ ॥ जेष्यते कुकुटो में चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥३३॥ राझी मनोरमा तस्याः समाकयाथ तद्वचः । दास्या राजाज्ञया तत्रानाययद् निजकुकुटम् ॥ ३४॥ मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । यो प्रवृत्तावन्योन्यं चञ्चघातकृतक्षतौ ॥३५॥ चञ्चपादप्रहारैस्तौ युध्यन्तावरुणेक्षणौ । राजसभ्यजनकृतां प्रशंसां समवापतुः । ॥ ३६॥ तीर्थकरत्वादागर्भवासाद् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत्। ॥३७॥ चिरं युद्धाऽनयोर्मध्याद् वत्स ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेवं जगाद सः ॥३८॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनदसुदत्तसंज्ञौ वणिजौ मित्रतां गतौ
॥३९॥ वाहयन्तौ बलीवी क्षुत्तृष्णाभरपीडितौ । व्यवहारं सदा गन्त्र्या चक्रतुः सममेव तो ॥ ४०॥ मिथ्यात्वमोहितौ कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तौ चाल्पं परवञ्चकौ ॥४१॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् । विपद्य चार्तध्यानेन संजातौ वनदन्तिनौ ॥४२॥ कूले सुवर्णकूलाया वर्द्धमानौ बभूवतुः । काञ्चनताम्रकलशाऽभिधानौ यूथनायको तौ च यूथस्य लोभेन युद्धवा मृत्वा बभूवतुः । सैरिमौ पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥४४॥ गृहीत्वा राजपुत्राभ्यां योधितौ तौ परस्परम् । विपद्य परि तत्रैव संजातौ मेषको दृढौ ॥४५॥
3 XXXXXXXXXXIRRITERRBEFORE
-