________________
पंचमः
शान्तिनाथचरित्रम् ॥९५॥
प्रस्तावः
ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम्कथं संबोध्यते ब्रह्मा दानार्थों धातुरत्र कः?। का पर्यायश्च योग्यानां को वाऽलङ्करण नृणाम् ॥२७॥
विचिन्त्य द्वितीयेनोक्तम्-'कलाऽभ्यासः । इति ।
सच पठितवानदन्डनीतिः कथं पूर्व महाखेदेक उच्यते । काजलानां गतिलोकपालः कः पञ्चमो मतः ॥२८॥
ज्येष्ठेन तस्योत्तरं दत्तम्-'महीपतिरिति'
ततश्च स पपाठकिमाशीर्वचनं राज्ञांकाशम्भोस्तनुमण्डनम् १ । कः कर्ता सुखदुःखानां पात्रं (मूल)च सुकृतस्य कः ॥२९॥ अन्येषु अजानस्सु मेघरथेन तस्योत्तरमदायि-'जीवरक्षाविधिरिति।
स्वयं च भणितवानसुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? | निषेधवाचक: कोवा का संसारविनाशिनी ॥३०॥
राज्ञोक्तम्-'भावनेति। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् ! जीयते देव ! नान्येन कृकवाकुरयं मम
XXXSEXSESSSSXXE64588MSAXSMSMSKHE
-...
.
2008