SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पंचमः शान्तिनाथचरित्रम् ॥९५॥ प्रस्तावः ततस्तद्वचनानन्तरमेव एकेन कनिष्ठेन पठितम्कथं संबोध्यते ब्रह्मा दानार्थों धातुरत्र कः?। का पर्यायश्च योग्यानां को वाऽलङ्करण नृणाम् ॥२७॥ विचिन्त्य द्वितीयेनोक्तम्-'कलाऽभ्यासः । इति । सच पठितवानदन्डनीतिः कथं पूर्व महाखेदेक उच्यते । काजलानां गतिलोकपालः कः पञ्चमो मतः ॥२८॥ ज्येष्ठेन तस्योत्तरं दत्तम्-'महीपतिरिति' ततश्च स पपाठकिमाशीर्वचनं राज्ञांकाशम्भोस्तनुमण्डनम् १ । कः कर्ता सुखदुःखानां पात्रं (मूल)च सुकृतस्य कः ॥२९॥ अन्येषु अजानस्सु मेघरथेन तस्योत्तरमदायि-'जीवरक्षाविधिरिति। स्वयं च भणितवानसुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? | निषेधवाचक: कोवा का संसारविनाशिनी ॥३०॥ राज्ञोक्तम्-'भावनेति। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् ! जीयते देव ! नान्येन कृकवाकुरयं मम XXXSEXSESSSSXXE64588MSAXSMSMSKHE -... . 2008
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy