________________
अत्याहारं न गृह्णामि पिबामि विरसं पयः । उदेति तद्विपं भूयो यद्येवं न करोम्यहम् ॥४१७॥ कदाचित् काननस्याऽन्तः कदाचित् पर्वतोपरि । तिष्ठाम्यहं कदाचिच्च शून्यागारश्मशानयोः ॥ ४१८॥ सहे परीपहान् सम्यग् मध्यस्थो द्वेपरागयोः । एवं क्रियां कुर्वतो मे भवेद् नो विपविक्रिया ॥ ४१९ ॥ स्तोकाहारोऽल्पनिद्रश्च यो भवेन्मितभाषक: । न केवलममी तस्य वशे स्युस्त्रिदशा अपि ॥४२०॥ कि बक्तेन यद्येवंविधया क्रिययाऽसको । संतिष्ठते ततो जीवत्यन्यथा म्रियते ध्रुवम् ॥४२१॥ क्रियां कर्तेति लोकेन भणितेऽमरवार्तिकः । आलिख्य मण्डलं विद्यामुच्चचारेति पावनीम् ॥४२२॥ सर्वसिद्धान नमस्कृत्य महाविद्यास्तथाऽखिलाः । वक्ष्ये दण्डविधिमहं विपवेगविनाशनम् ॥४२३ ॥ प्राणातिपातमनृतमदत्तस्वं च मैथुनम् । परिग्रहं च सकलं यावज्जीवं विवर्जये:
॥४२४॥ अनया विद्यया स्वाहायुक्तया स महेभ्यसः । निद्राक्षय इवोत्तस्थौ प्रभावेन दिवौकसः ॥४२५॥ स्वजनैर्वार्तिकादिष्टा क्रिया तस्य न्यवेद्यत । अश्रद्दधत् स तां गेहाभिमुखः प्राचलद् द्रुतम् ॥ ४२६॥ पपात च क्षणात् पृथ्व्यां पुनर्निर्नष्टचेतनः । पुनः प्रार्थनया स्वानामुल्लाघो मेरुता कृतः ॥४२७॥ एवं तृतीयवेलायां विहिते गाढनिश्चये । गान्धर्वनागदत्तोऽपि तस्य वाक्यममन्यत ॥४२८॥ देवो नीत्वा तमुद्याने सुरत्वं स्वं निवेद्य च । तस्याऽचख्यौ पूर्वभवं सोऽपि जाति ततोऽस्मरत् ॥ ४२९॥ १ सजः । २ देवेन |