________________
शान्तिना
थचरित्रम
॥ १४२ ॥
एवं प्रत्येकबुद्धीस जातो मुनिपुङ्गवः । तं वन्दित्वाऽमरः सोऽपि जगाम स्थानमात्मनः ॥ ४३० ॥ चतुरोऽपि कपायाहीन नियम्याऽङ्गकरण्डके । रक्षयामास स मुनिर्यत्नान्निर्गच्छतो बहिः एवं गच्छति कालेऽसावुत्पाद्य वरकेवलम् । महानन्दपदं प्राप हत्वा कर्मसमुच्चयम्' ॥ इति गान्धर्वनागदत्तकथा ||
॥ ४३१ ॥ ॥ ४३२ ॥
L
L
एवमादिप्रमादोऽयं पञ्चधाऽपि विवेकिभिः । हेयोऽनर्थकरो धर्मो विधेयथ चतुर्विधः यति श्रावकभेदाभ्यां पुनरेव द्विधा भवेत् । यतिधर्मश्च दशधा ज्ञेयो भेदैः क्षमादिभिः सम्यक्त्वं प्रथमं तत्र द्वैधं त्रैधं चतुर्विधम् । पञ्चधा दशधा चैव ज्ञेयं सूत्रानुसारतः अणुव्रतानि पञ्च स्युर्गुणपूर्व व्रतत्रयम् । शिक्षापदानि चत्वारीत्युक्तो धर्मो ह्यगारिणाम् स्थूलप्राणातिपातस्य विरतित्रतमादिमम् । जायते सुखदं पाल्यमानं तद्यमपाशवत् तथाहि
- इहैव भरते वाराणस्यां दुर्मर्षणो नृपः । बभूव कमलश्रीश्च तत्प्रिया कमलानना सुमञ्जरीति विक्रान्तस्तत्राऽभूद् दण्डपाशिकः । यमपाशश्च चाण्डालो जात्या नैव च कर्मणा नलदामा वणिक तत्र दयादिगुणसंयुतः । सुमित्रा गेहिनी तस्य मम्मणश्च सुतोऽभवत् अन्यदा वर्णिगानीततुरङ्गे सोऽथ भूपतिः । आरूढोऽधिष्ठितथाऽवो नृपवैरिसुरेण सः
॥ ४३३ ॥ ॥ ४३४ ॥
॥ ४३५
॥ ४३६ ॥
॥ ४३७ ॥
॥
॥
॥
४३८ ॥
४३९ ॥
४४० ॥
॥ ४४१ ॥
पछः
प्रस्तावः
॥ १४२ ॥