SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ शान्तिना थचरित्रम ॥ १४२ ॥ एवं प्रत्येकबुद्धीस जातो मुनिपुङ्गवः । तं वन्दित्वाऽमरः सोऽपि जगाम स्थानमात्मनः ॥ ४३० ॥ चतुरोऽपि कपायाहीन नियम्याऽङ्गकरण्डके । रक्षयामास स मुनिर्यत्नान्निर्गच्छतो बहिः एवं गच्छति कालेऽसावुत्पाद्य वरकेवलम् । महानन्दपदं प्राप हत्वा कर्मसमुच्चयम्' ॥ इति गान्धर्वनागदत्तकथा || ॥ ४३१ ॥ ॥ ४३२ ॥ L L एवमादिप्रमादोऽयं पञ्चधाऽपि विवेकिभिः । हेयोऽनर्थकरो धर्मो विधेयथ चतुर्विधः यति श्रावकभेदाभ्यां पुनरेव द्विधा भवेत् । यतिधर्मश्च दशधा ज्ञेयो भेदैः क्षमादिभिः सम्यक्त्वं प्रथमं तत्र द्वैधं त्रैधं चतुर्विधम् । पञ्चधा दशधा चैव ज्ञेयं सूत्रानुसारतः अणुव्रतानि पञ्च स्युर्गुणपूर्व व्रतत्रयम् । शिक्षापदानि चत्वारीत्युक्तो धर्मो ह्यगारिणाम् स्थूलप्राणातिपातस्य विरतित्रतमादिमम् । जायते सुखदं पाल्यमानं तद्यमपाशवत् तथाहि - इहैव भरते वाराणस्यां दुर्मर्षणो नृपः । बभूव कमलश्रीश्च तत्प्रिया कमलानना सुमञ्जरीति विक्रान्तस्तत्राऽभूद् दण्डपाशिकः । यमपाशश्च चाण्डालो जात्या नैव च कर्मणा नलदामा वणिक तत्र दयादिगुणसंयुतः । सुमित्रा गेहिनी तस्य मम्मणश्च सुतोऽभवत् अन्यदा वर्णिगानीततुरङ्गे सोऽथ भूपतिः । आरूढोऽधिष्ठितथाऽवो नृपवैरिसुरेण सः ॥ ४३३ ॥ ॥ ४३४ ॥ ॥ ४३५ ॥ ४३६ ॥ ॥ ४३७ ॥ ॥ ॥ ॥ ४३८ ॥ ४३९ ॥ ४४० ॥ ॥ ४४१ ॥ पछः प्रस्तावः ॥ १४२ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy