________________
उत्पत्य गगनेनैव वेगेनेयाय काननम् । राज्ञा मुक्तो विमुक्तश्च प्राणैरप्याऽशु सोऽश्वका ॥४४२॥ तत्रैको हरिणो भूपं दृष्ट्वा जातिस्मरोऽभवत् । एवमज्ञापयत् तं च लिखित्वाऽग्रेऽक्षरावलीम् ॥४४३॥ देवलो नाम ते राजन्नभूवं श्रीकरीधरः। मृत्वाऽऽर्तध्यानदोपेण जातस्तिर्यकत्वदूषितः ॥४४४ ॥ तेनाऽथ दर्शितं नीरं तृपितस्य महीपतेः । स्वस्थीभूतेऽथ तस्मिस्तु तत्र तत्सैन्यमाययौ ॥४४५॥ हरिणोऽसौ कृतज्ञेन राज्ञा नीतो निजं पुरम् । राजदत्ताभयस्तत्र स्वेच्छया संचचार सः ॥४४६॥ अन्यदा मम्मणस्याट्टे स समागात् परिभ्रमन् । पूर्वजन्ममत्सरेण वणिक् तस्मै चुकोप सः ॥४४७॥ तातमूचे च मार्योऽयमपराधको मृगः । सोऽवदद्धन्यते जीवो नाऽपरोऽपि वणिक्कुले ॥४४८॥ अयं तु भूपतेरिटोन हन्तव्यः सुत! त्वया। तथापि निहतोरोपाद्व्याक्षिप्तस्याऽस्य सोऽमुना ॥ ४४९ ॥ कुर्वन् कर्मेदृशं सोऽय मम्मणः श्रेष्ठिनेक्षितः। दूरस्थितेन यमदण्डेनेवाऽन्तविधायिना ॥ ४५० ॥ ततो निवेदितस्तेन तवृत्तान्तो महीपतेः । कोन साक्षीति राज्ञोक्ते सोजदजनकोऽस्य हि ॥ ४५१॥ नृपाहूतेन तेनाऽपि तत्सत्यमिति जल्पितम् । ततोऽसौ सत्यवादीति पूजितः पृथिवीभुजा ॥४५२॥ वधार्थ मम्मणस्याऽय समादियो महीभुजा। यमपाशोऽब्रवीद् देव ! नहि हिंसां करोम्यहम् ॥ ४५३ ॥ कथं त्वं प्राणिनो हिंसां मातङ्गोऽपि करोपिन । इति पृष्टोऽवनीशेन स आख्याति स्म कारणम् ॥ ४५४॥ इस्तिशीर्ष पुरवरे दमदन्तो वणिसुतः। अनन्ततीर्थकृत्पार्श्वे श्रुत्वा धर्ममभूद् व्रती ॥४५५॥