SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् ॥१४१॥ प्रस्ताव अयं मला चक्रगमना पश्चिमा । याम्यायां यमसका पूर्वस्यामादिमोऽयं मयामि स्वजनैरितो नैष विरराम यदा तदा । मुमोच परितस्तस्य पन्नगान सोऽहिवाहक: ॥४०३॥ जजल्प च महाक्रूरा ममैते हन्त ! जिह्मगाः । अमीषां नाममाहात्म्यं प्रत्येकं कथयामि च ॥४०४॥ आरक्तनयनः क्रूरो द्विजिह्वो विषपूरितः । क्रोधाभिधानः पूर्वस्यामादिमोऽयं सरीसृपः ॥४०५॥ अयमष्टफटाटोपभीषणः स्तब्धवर्मकः । याम्यायां यमसंकाशो मानो नाम महोरगः ॥४०६॥ वञ्चनाकुशला वक्रगमना पश्चिमाश्रिता । इयं मायाया नागी धर्तु केनेह शक्यते ? ॥४०७॥ भयं हि दिशि कौबेर्यो लोभी नाम भुजङ्गमः । समुद्र इव दुष्पूरो दष्टो येन भवेद् नरः ॥ ४०८॥ य एतैर्दश्यते प्राणी चतुर्भिरपि पन्नगैः । पतत्यधः स-नियमादालम्बनविवर्जितः ॥४०९॥ गान्धर्वनागदत्तोऽथ तमूचे किमु निष्फलम् १ । करोषि वाचां विस्तारं मुश्च शीघ्रमिमानरे।॥ ४१०॥ ततस्तेन विनिर्मुक्तैर्मन्त्रौपध्यनिवारितः । दष्टः श्रेष्ठिसुतो नागैश्चतुर्भिरिमकैः समम् पपात च धरापीठे तन्मित्रविविधौषधैः । लेभे कृतोपचारोऽपि चेतना नेपदप्यसौ ॥४१२॥ अर्मु जीवापयेत्युक्तस्तद्वन्धुभिरुवाच सः। ततो जीवत्यसौ हहो! कुर्याचेद्दुष्करक्रियाम् ॥४१३॥ अहमप्यशितोऽभूवममीभिर्दुष्टपन्नगैः । एतद्विषनिरासार्थ करोम्येवंविधां क्रियाम् ॥४१४॥ लुञ्चामि सकलान् केशान् मुखशीर्षविनिर्गतान् । श्वेतानि सप्रमाणानि वासांसि निवसामि च॥ ४१५ ॥ विविध च तपाकर्म चतुर्थादि करोम्यहम् । भुजेतिरूक्षमाहारं तपःपारणकेऽप्यहो। ॥४१६॥ १४१॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy