________________
॥ ३९० ॥
।। ३९१ ॥
॥ ३९२ ॥
॥
३९३ ॥
॥
३९४ ॥
वसुदत्त सुरेशेप बहुधा प्रतिबोधितः । न किञ्चिद् मन्यते देवस्ततश्चैत्रं व्यचिन्तयत् अत्यन्त सुखितो नाऽयं तावद्धर्म करिष्यति । न यावत् पातितः कष्टे प्राणसंशयकारिणि विचिन्त्यैवं मुने रूपं धृतसर्प करण्डकम् । स रजोहरणमुखवस्त्रिकासहितं व्यघात प्रपच्छ नागदत्तस्तं यान्तमासन्नवर्त्मना । एतेषु त्वत्करण्डेषु विद्यते भो नरेन्द्र ! किम ? सर्पा इत्युदिते तेन सोऽत्रवी तर्हि तानहम्। क्रीडयिष्यामि नागांस्तु मदीयान् क्रीडय त्वकम् वार्तिकोऽप्यवदद् वार्ता न कर्तव्या स्वयेदृशी । शक्याः क्रीडयितुं नैते यन्मदीया महोरगाः ॥ ३९५ ॥ देवानामपि दुर्ग्राह्यांस्त्वमेतान् ननु बालकः । ग्रहीष्यसि कथं मूढ ! मन्त्रोपधिवलं बिना ॥ ३९६ ॥ नागोऽभापत पश्य त्वं गृह्यमाणानिमान् मया । त्वं मेऽद्दीन् वा गृहाणाऽऽदौ सोऽत्रोच मुच्यतामिति ॥ ३९७ ॥ नागदत्तेन मुक्तास्ते लगन्ति स्म न तत्तनौ । लग्ना वा देवशक्तित्वात् कुर्वन्ति स्म व्यथां नहि ं ॥ ३९८ ॥ गान्धर्वनागदत्तोऽथ जल्पैवं समत्सरः । मुञ्च लमपि सर्पान् स्वान् रे । विलम्बयसेऽत्र किम् १ ।। ३९९ ॥ मेलय स्वजनान् सर्वान् नृपं च कुरु साक्षिकम् । इति गारुडिकेनोक्ते नागदत्तस्तथाऽकरोत् ॥ ४०० ॥ जगादोच्चैःस्वरं तेषां पुरो गारुडिकनुत्रः । भूत्वाऽवहितचिंता भो ! यूयं शृणुत मद्वचः ॥ ४०१ ॥ गान्धर्वनागदत्तो मे सर्वैः क्रीडितुमिच्छति । यद्यतौ दश्यते तैस्तद् देयो दोषो न सर्वथा
॥ ४०२ ॥
१ मुनीन्द्र ! इति वा पाठः ।
.
18851