________________
पष्ट
शान्तिनाथचरित्रम् ॥१४॥
प्रस्ताव
उद्धृत्य, नरकादेषा भ्रमिष्यति भवं चिरम् । एवं ददाति विषयप्रमादो नृपतेऽसुखम् ॥ ३७७ ।।
॥इति गुणधर्मकनकवतीकथानकम् ॥ कषायविषये राजन् ! नागदत्तकथानकम् । तीर्थे यद्वर्धमानस्य भावि तत् कथयामि ते ॥ ३७८ ॥ __जम्बूद्वीपस्य भरतेऽस्मिन् वसन्तपुरे वरे । समृद्धवसुदत्ताख्यावभूतां वणिजौ वरौ ॥३७९ ॥ द्वावप्यनुद्धतावल्पकपायौ सरलाशयो । चक्रतुर्व्यवहारं तौ मैत्रीभावयुतौ समम् ॥३८॥ यत्किञ्चित् प्रकरोत्येक कार्य तदितरेण च । इत्येकयोगकारित्वाद् निश्चयो वर्तते तयोः ॥३८१ ॥ अन्यदोद्यानसंप्राप्तौ मुनीन्द्रं तावपश्यताम् । वज्रगुप्ताऽभिधं धर्ममाचक्षाण सभान्तरे ॥३८२ ॥ तं नमस्कृत्य तत्पार्श्व श्रुत्वा धर्म शुभाशयौ । प्रतिपन्नौ सुसाधुत्वं तौ परित्यक्तबन्धनौ ॥ ३८३ ॥ कृत्वा संलेखनामन्तेऽनशनं प्रतिपद्य तौ । विपद्य त्रिदिवं प्राप्तौ तत्रापि प्रीतिशालिनौ ॥३८४ ॥ यः पूर्वमावयोर्मध्याच्यवते सोऽपरेण हि । संस्थाप्यः सर्वदा धर्मे संकेतमिति चक्रतुः ॥३८५॥ (युग्मम् ) जीवः समृद्धदत्तस्य च्युत्वान भरतावनौ। पुरे धारानिवासे सागरदत्तेभ्यमन्दिरे ॥३८६ ॥ माया धनदेवाया: कुक्षिजो वररूपवान् । श्रीनागदेवतादत्तवरेण समभूत सुतः ॥ ३८७ ॥(युग्मम् ) नागदत्ताऽभिधानोऽसौ द्विसप्ततिकलान्वितः। गान्धर्वे निरतस्तेन जातस्तत्पूर्वनामकः ॥३८८ ॥ वीणावाद्येऽतिदक्षश्च गारुडे कुशलोज्य सः। अन्यस्मिन् दिन उद्याने क्रीडति स्म सुहृद्युतः ॥ ३८९॥
४०॥