SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रार्थनातत्परं तं च साभापत कथञ्चन । वश्चयित्वा स्वभर्तारमेष्यामि तव मन्दिरम् ॥३६३ ॥ इत्युक्तः स ययौ स्त्रौको गुणधमोंन पत्तने । दुरोदरक्रीडया स्वमर्जयामास किञ्चन ॥३६४ ॥ कारयित्वा गृहीत्वाऽथ मण्डकान स समागतः । उद्याने प्रियया साधं विदधे भोजनं ततः ॥३६५॥ चिन्तया शून्यचित्तत्वाद्धात्र्या विलिखनेन च। इङ्गितज्ञः कुमारोऽसावन्यासक्तां विवेद ताम् ॥ ३६६ ॥ अथोत्थाय वनस्यान्ते बद्धलक्षो(क्ष्यो) भ्रमन्नसौ । पृष्टः केनापि कि राजपुत्रोऽद्याप्यत्र तिष्ठति ॥३६७ ॥ कोऽसौ राजसुत इति गुणधर्मस्य पृच्छतः। सोचदद् गुणचन्द्राख्यो राजसूनुरिहाऽजामत् ॥ ३६८॥ कयाचिद्योपिता साधं सोऽभूद्वार्तापरायणः । अहं तदाज्ञयाऽन्यत्र गत्वाऽऽयातोऽस्मि सुन्दर! ॥ ३६९ ॥ तत्पृच्छामि भवन्तं कि गता सा तस्य मन्दिरे १ गतेत्युक्त्वा कुमारोऽपि पुरुषं विससर्ज तम् ॥ ३७० ॥ दध्यौ च नोपकारेण नौजसा हन्त ! योषितः । गृह्यन्ते न कुलं शीलं मर्यादां गणयन्ति च ॥ ३७१ ॥ रहो न जायते यावत् क्षणं प्रार्थयिता न च। सतीत्वं तावदेवासां नारीणां नारदोऽब्रवीत् ॥ ३७२ ॥ ततस्तां मातुलगृहे मुक्त्वाऽसन्नपुरस्थिते । स समीपे मुनीन्द्राणां तेषामेवाऽभवद् व्रती ॥३७३ ॥ ततश्चोग्रे तपः कृत्वा मृत्वा गत्वा सुरालयम् । संप्राप्य च मनुष्यत्वं निर्वाणं समवाप्स्यति ॥ ३७४ ॥ मन्दिराद् मातुलस्याऽथ सा निर्गत्य कथञ्चन । गुणचन्द्रकुमारस्य प्रिया कनकवत्यभूत् ॥ ३७५ ।। तदन्यगेहिनीदत्तगरलेन विपद्य सा । रौद्रध्यानवती प्राप्ता चतुर्थी नरकावनौ ॥३७६ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy