________________
चतुर्थः
शान्तिनाथचरित्रम् ॥६७॥
प्रस्तावः
तद्धलिजलमीतोऽसावाश्रित्य चटपादपम् । यावत् तस्थौ क्षणं तावदोषीदुपरि स्वरम् ॥८१ ॥ किमेतदिति दत्तावधानो भाषांविशारदः । वचः पिशाचयोः सोऽथ शुश्रावेति सुदुःश्रवम् ॥ ८२॥ फो फो! जाणसि किंची सोपभणदि णो कहेहि मह किं तं जंपइ इमोवि अजं मलिहीएसोनलिन्दोति। ८३॥ वीएण तओ पुट्टो केण निमित्तेण कीइ वेलाए । सो जंपइ सप्पाओ पढमे पहलंमि लत्तीएका ८४ ॥ तत्पिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा. कथं कार्य दैवेनैतद्विनिर्मितम् ॥ ८५॥ तथा कथञ्चिदत्रार्थे यतिष्येऽहं यथा विभोः। नैतद्भविष्यतीत्येवं ध्यायन सोज्गाद् नृपाऽन्तिकम् ॥८६॥ प्रदोपसमये जाते विसृज्याऽऽस्थानगं जनम् । प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ ८७॥ देवराजोऽपि तद्वासगृहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच शोधयामास यत्नतः ॥८८॥ ततः खड्गं समाकृष्य दीपच्छायान्तरस्थितः। उपर्यधो. वीक्षमाणो यावदस्थादसौ तदा ॥ ८९॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभीतो जगृहे शीघ्र करेणैकेन तन्मुखम् ॥९०॥ (युग्मम्) द्विखण्डं विदधे चास्य देहमन्येन सोऽसिना । एकत्र गोपयामास तत् खण्डद्वयमप्यसौ ॥९१॥ दृष्याऽथ पतितान रक्तबिन्दून देव्या उरस्थले । सोऽपजहे स्वहस्तेन विषसंक्रान्तिभीरुकः ॥९२ ॥ १ भो भोः 1 जानासि किश्चित् स प्रभणति नो कथय मम कि तत् । कथयत्ययमपि अद्य मरिष्यति स नरेन्द्र इति ॥ २ द्वितीयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् । स कथयति सात् प्रथमे प्रहरे रात्रेः ॥ * पैशाचिकी भाषा,
॥ ६७॥