________________
सर्वे शुभकलाभ्यासं कारिता जनकेन ते । प्राप्ताश्च यौवनं स्वानुरूपकन्याविवाहिताः अन्येद्युः स महीपालो निवर्त करुजाऽर्दितः । राज्ये संस्थापयामास देवराजं सुताग्रिमम् दत्त्वा शिक्षामथो तस्मै परलोकमियाय सः । स्वं राज्यं देवराजोऽपि कियत्कालमपालयत् दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः देवराजः स देवाऽयमाययौ युष्मदन्तिके । सेवाविधित्सयाऽस्माभिरनुजैः परिवारितः गुणदूतसमाहूता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! हृष्टो राजाऽवदद् यूयं मम पार्श्वे यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः दृढभक्तिपराः प्रौढाः सेवकास्ते महीभुजा । प्रसादपूर्वकं स्वाङ्गरक्षकत्वे नियोजिताः रात्रे चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्रामे कापि समासने ययौ कार्येण केनचित् कार्य कृत्वा स मध्याह्ने वलितो यावदन्तरे । भीपणा तावदुत्तस्थौ प्रचला वातमण्डली धूलिरुच्छति स्मोच्चैः प्रचण्डपवनोद्धता । निपेतुः कर्कराः पत्र तृणानि मुरम्बरे पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युष्टिसन्तापकारिणी
ર
11 10 11 ॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥ ॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥ 1104 11
॥ ७६ ॥
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥