SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ गान्तिनावचरित्रम् । ।। ६६॥ EXERMIRIRS चतुर्थः प्रस्ताव पप्रच्छैचमयो सर्वा पर्पत कौतूहलाकुला । अमृताम्रनिपात्यादिनृपाः के भगवनिमे ? ॥ ५३॥ दोपो जने कथं तेपामविचारितकर्मणाम् । इति सर्वसदायोक्तः क्षेमङ्करजिनोऽवदत् ॥ ५४॥ __ अरत्रावन्तिजनपदे प्रसिदोजयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलातू जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यत्तदो गुरुः तस्याऽग्रमहिपी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥५७ ॥ आस्थानमण्डपाऽऽसीनमन्यदा तं महीपतिम् । सुविज्ञावेशिताकारः प्रतीहारो व्यजिज्ञपत् ॥५८॥ राजन् ! त्वमन्दिरद्वारे त्वदर्शनसमुत्सुकाः । चत्वारः पुरुषाः सन्ति मूर्त्या राजसुता इव ॥ ५९॥ ततः किं क्रियतां तेपामित्युक्ते स्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च सोऽपि तान् ॥ ६॥ दत्ताऽऽसनोपविष्टांस्तान निरीक्ष्य विहितानतीन । दद्ध्यौ राजाऽनयाऽऽकृत्या नूनमेते सुवंशजाः॥ ६१ ॥ ताम्बूलादिप्रदानेन समान्याभापितास्ततः । कुतो यूयमिहाऽऽयाताः केनार्थेनेति भूभुजा ॥६२ ॥ अथोवाचानुजस्तेपामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनौ पुरम् ॥६३ ॥ तद् वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाम्रा चारुरूपवती प्रिया ॥६४॥ तयोः क्रमेण सजाताश्चत्वारस्तनया वराः। तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥६५॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः । तृतीयो दुर्लभराजः कीर्तिराजश्चतुर्थकः
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy