________________
888881
॥
४० ॥
४१ ॥
॥
४२ ॥
॥ ४३ ॥
॥ ४४ ॥
धन्योऽसि त्वं कुमारेन्द्र ! यो भविष्यसि भारते । पोडशः तीर्थकृत् शान्तिनामा शान्तिकरो जने इति स्तुत्वा सुनासीरः प्रययौ स्थानमीप्सितम् । कुमारोऽपि गृहं प्राप्तः क्रीडित्वोपवने चिरम् ॥ सोऽपि क्षेमङ्करक्ष्मापोऽभ्येत्य लोकान्तिकामरैः । तीर्थं प्रवर्तयेत्युच्चैर्वोधितः स्थितिवेदिभिः ततो वज्रायुधं राज्ये निवेश्य जगतीप्रियम् । दत्त्वा च वार्षिकं दानं स चारित्रमुपाददे विहृत्य जिनलिङ्गेन कञ्चित् कालं विकेवेल: । अत्राप केवलज्ञानं घातिकर्मक्षये ततः देवैरागत्य समवसरणे रचिते सति । तत्रोपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् कल्पद्रुमचिन्तामणिकामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्याः ! प्रतियत्नतः किन्तु सम्यक् परीक्ष्योऽयं श्रुतशील कृपादिभिः । आयुर्वेद विनिर्दिष्टक्षीरपाणवचो यथा अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिवेद् येनान्त्रशातादिदोषः संजायते महान् बुद्धया विचारयेद् यस्तु वैद्यवाक्यं पिवत्यसौ । बलपुष्टिकरं क्षीरं गवादीनां मनोहरम् धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्ति धनुरादिषु धर्मे तस्मादहिंसादिलक्षणे जिनभापिते । विदधीत प्रवृत्ति भोः ! शिवं सौख्यं यदीच्छथ अविचार्य धिया कार्यं कुर्वतामिह देहिनाम् । दोपा भवन्त्यमृताम्रनिपात्यादिनरेन्द्रवत् १ इन्द्रः | २ केवलज्ञानरहितः ।
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
॥ ४८ ॥
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥ ॥ ५२ ॥