________________
॥ १२९२ ॥ ॥ १२९३ ॥ ।। १२९४ ॥
कृत्वा प्रणाममासीने नृपे तस्मिन्मुनीश्वरः । स धर्मदेशनां चक्रे प्रतिबोधविधायिनीम् राजावोचत् प्रभो ! धर्मफलं प्रत्यक्षमेव मे । जातं सुपात्रदानेन यदैश्वर्यमिव हि परमेवं ममाऽऽख्याहि पातकं किं पुराभवे । अकारि यत्प्रभावेणानुभूतं च मयाख सोऽथ ज्ञानी समाचख्यावासीत् पूर्वभवे भवान् । दुर्गसिंहाभिधः पल्लीपतिः क्षितिघरावनौ ॥ १२९५ ॥ परवित्तापहरणं मिल्लाः कुर्वन्ति यद्यपि । परिणामविशेषाः स्युस्तेषामपि शुभाशुभाः ।। १२९६ ।। तद्यथा - अवस्कन्दगतः कश्चिद्भूतेऽभिमुखमागतः । द्विपाच्चतुष्पात्सर्वोऽपि मारणीयोऽपशङ्कितं ।। १२९७ ॥ अन्य वदति तिर्यग्भिः किमेतैर्हन्त मारितैः । हन्तव्या नृस्त्रियो येन ग्राममध्ये भयं भवेत् ।। १२९८ ॥ अपरः प्राह कि स्त्रीभिर्मारणीया नराः खलु । जल्पत्यन्यो निहन्तव्या नरा अप्यायुधान्विताः ॥ १२९९ ॥ वक्त्यन्यो युध्यमाना हि हन्तव्या अपरस्तथा । धनापहारः कर्तव्यो मारणीयो न कवन ॥१३०० ॥ तत्राऽऽद्यः कृष्णलेश्यावान् द्वितीयो नीललेश्यकः । अन्यः कपोतलेश्यायुक् तेजोलेश्यान्वितोऽपरः । १३०१ ॥ पञ्चमः पद्मलेश्यावान् शुक्ललेश्यस्तथाऽपरः । त्रयोऽघोगामिनः पूर्वे शेषास्तु क्रमशः शुभाः ।। १३०२ ॥ दुर्गसिंहोऽपि पल्लीशः पद्मलेश्यासमन्वितः । परद्रव्यापहारेण सदा वृत्ति चकार सः अन्यदा चैरिसिंहाख्यनृपसैन्येन सोऽहत । कियतोऽपि भवाँस्तिर्यग्योनौ भ्रान्त्वाऽभवद्भवान् ॥ यदन्यवित्तहरणं त्वया चक्रे पुरा भवे । समपद्यत तत्र श्रीः संपन्नाऽपि हृता तव
॥
३०
१३०३ ॥
१३०४ ॥
॥। १३०५ ॥