________________
शान्तिनाथचरित्रम्
॥ ३१ ॥
॥ ४६७ ॥ ॥ ४६८ ॥
॥ ४६९ ॥
॥ ४७० ॥ ॥ ४७१ ॥
॥ ४७२ ॥
गत्वा राजकुले सोऽथ तमर्थ निरमापयत् । सह पुत्रेण भूपालमप्याकारयति स्म च ॥ ततो गजेन्द्रमारुढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनाऽऽगान्निजनिकेतनम् पुत्रे देशान्तरायाते गृहप्राप्ते च भूपतौ । हृष्टः प्रावर्त्तयत् श्रेष्ठी स महोत्सवमुत्तमम् अत्रान्तरे नृपसुतो नृपस्योत्सङ्गसंस्थितः । यावदासीन्मनस्तोपं जनयन्निजलीलया तावदारामिकः कश्चिद् उद्धृत्य स्वकरण्डकात् । कुसुमान्यापयद्राज्ञस्तनयस्तानि चाग्रहीत तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना । नाशाग्रे धाणमानोऽपि पूत्करोति ततश्च सः राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽर्हि सुदुःखितः । प्रोचे गारुडिकं भद्र ! कुव्वैनं गतवेदनम् ॥ ४७३ ॥ सोऽवादीद्राजसपऽयं सर्वसर्पशिरोमणिः । तत्कर्त्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ततश्चक्रेश्वरीदत्तमणिनीरेण निर्विषम् । तं चक्रे धनदः सद्यो मुमुदे च महीपतिः ततः संमान्य धनदं समागत्य निजं गृहम् । नृपोऽप्यकारयद् वर्द्धापनं पुत्रस्य जन्मवत् अथासौ नृपतेः पुत्रः क्रमात्संप्राप्तयौवनः । निर्ययौ गजमारुढो राजपाटिकयाऽन्यदा पुरस्य पश्यता शोभां दृष्टा तेन मनोहरा । तनया शूरराजस्य श्रीषेणा नाम कन्यका निरीक्ष्योद्भटरूंपां तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेपदप्यनुरागिणी १ राजपुत्रः. २ पूत्करोति स्म दष्टोऽस्मीति ततश्च सः - इति पाठान्तरं साधीयः.
॥ ४७४ ॥
॥। ४७५ ।। ॥ ४७६ ॥ ॥ ४७७ ॥
॥ ४७८ ॥
॥ ४७९ ।।
द्वितीयः
प्रस्तावः
॥ ३१ ॥