________________
'धनदोऽप्यवदत्तात ! सत्यमेतद्वीपि यत् । परं पृच्छाम्यहं किञ्चित्कारणेन गरीयसा ॥४५४ ॥ यस्तेऽभूद्धनदो नाम तनयः क नु सोऽधुना। शुद्धिं जानासि तस्य त्वं काप्यसौ विद्यते न वा॥ ४५५॥ वचः श्रुत्वास्य सांकृतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमथ श्रेष्ठी सवितको न्यवेदयत् ॥४५६ ॥ गाथा सुतेन दीनारसहस्रेणाददे मम । तदर्थे परुषं किञ्चिद्वचनं भणितो मया
॥४५७॥ अभिमानवशात्क्वापि गृहानिःसृत्य सोऽगमत् । गतस्याभबहुः कालः शुद्धि जानामिनास्य तत्॥ ४५८ ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्यहो! ॥ ४५९ ॥ सदृशा बहवो लोका दश्यन्तेज़ महीतले । ततस्त्वमपि मत्पुत्रसदृक्षोऽपि भविष्यसि ॥४६० ॥ धनदः साह हे तात! स एवास्मि सुतस्तव । तस्यांह्रौ दक्षिणे चिह्न दृष्ट्वा ज्ञातोऽमुनाऽप्यसौ ॥ ४६१॥ पितुः पादौ ननामायं गाढं सोऽष्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगद्गदम् ॥४६२॥ हा पुत्रात्राऽगतेनापि कित्वयाऽऽत्मा निगृहितः?नोत्कण्ठा किमुते पित्रोश्चिरान्मिलितयोरपि ॥ ४६३ ॥ क्वास्थाः कालमियन्तं त्वमनुभूतं त्वया किमु । दुःखं सुखं वाहे वत्स ! देशान्तरगतेन हि ॥ ४६४ ॥ धनदोऽप्यश्रुपूर्णाक्षः सङ्ख्पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥४६५ ॥ इदं चोवाच हे तात! पार्थिवान्मां विमोचय । यथाऽहं तव वधूश्चागच्छावो निजमन्दिरम् ॥ ४६६ ॥ १ सांभिप्रायम्.
EEEEEEXXEXEXXEEEEEEEEEXXX