SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥३०॥ द्वितीयः प्रस्तावः #$###################### निसाणया मयतस्मात् शीलमेवं हि रक्षितम् । अधुना तु करिष्यामि प्रवेशं ज्वलितानले ॥४४०॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥४४१॥ भणिता भूभ्रजा सैवं मा कार्मृित्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥४४२॥ सोचे नरेन्द्र ! नो कर्तुं परिहासस्तवोचितः । क्वास्ति मे स धोयो हि प्रक्षिप्तोऽगाधवारिधौ ॥ ४४३ ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भद्रे ! स्वभरिममुं दृष्ट्या विलोकय ॥४४४ ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधौ ॥४४५ ॥ अबदद्धनदस्तावद्देवास्याः स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कितः ॥४४६॥ अनयैवार्पितो यस्य खड्गो राक्षसघातकृत् । राक्षसच हतो येनोद्ढेयं चानुरागिणी ॥४४७॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽब्जिनीवाभूत्सा सद्यो विकसन्मुखी ॥४४८॥ जाता मत्स्योदरस्यैपा पुनर्जाया नृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥४४९ ॥ अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजानीतं दर्शयामास भूपतेः ॥४५॥ कृतान्यकृत्यः सोऽन्येचुरनुज्ञाप्य घराधिपम् । भूयसा परिवारेण प्रययौ पितृमन्दिरम् ॥४५१॥ राजमान्योऽयमित्यस्यासनादिस्वागतक्रियाम् । विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः ॥४५२॥ धन्योऽह यस्य गेहे त्वामायासी पवल्लभः । तद्रूहि वस्तु येनार्थः सवर्वस्वमपि ते मम ॥४५३ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy