________________
NEXXXXSEXEYKK888888888888
ततश्च देवपूजार्थ पुष्पग्रहणहेतवे ।.आकारामिकं तस्मै ददौ श्रेष्ठी धनं बहु
॥ ७५॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहा मर्चयित्वा च गच्छति स्म जिनालये ॥७६ ।। तत्र नैषेधिकीमुख्यान यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्या विदधे चैत्यवन्दनाम् ॥ ७७॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥७८ ॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधात्सुधीः ॥७९॥ अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीय साऽन्यदा पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत | स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥८२॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥८३ ॥ सोऽवदद्वत्स ! गवाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥८४ ।। ययौ पित्रा सहान्येद्यस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥८५॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरु(र)णादीनि सुस्वादूनि फलान्यलम् ॥८६॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ ८७॥ द्वितीयेच दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥८८॥