SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयः शान्तिनाथचरित्रम् ॥ ३२॥ सांवत्सरमथाऽऽकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्स चाचख्यौ तद्वितीयदिने शुभम् ॥ ४९३ ॥ लग्ने दोपोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥४९४ ॥ स कुमारस्तया साद्ध भेजे चैपयिकं सुखम् । अथान्येयुपस्योग्रा शिरःशूलव्यथाऽभवत् ॥४९५॥ रोगापहारिसुमणेः प्रभावाद् धनदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां मिपजामपि ॥ ४९६ ॥ ततश्च पार्थियो दध्यावस्याहो सदृशः पुमान् । नास्ति कोऽपि महीपीठे गुणरत्नमहोदधिः ॥४९७॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मेने स्वसुतादपि तं सदा ॥४९८॥ चतुर्ज्ञानधरः पद्भ्यां पवित्रितवसुन्धरः । आगात्तत्र पुरेऽन्येयुः मूरिः शीलंधराभिधः ॥४९९ ॥ जग्मुस्तद्वन्दनाहेतोः पौराः सर्वेऽपि भक्तितः। दृष्ट्वा तान ज्ञातवृत्तान्तो रथस्थो धनदोऽप्यगात् ॥५०॥ कृत्वा नर्ति यथास्थानमासीनेषु जनेषु च । सूरिः शीलंधरः सोऽथ विदधे धर्मदेशनाम् ॥५०१॥ जीवानामिह संसारे विना धर्मेण नो सुखम् । त्यक्त्वा प्रमादं भो भव्यास्तद्धर्मे कुरुतादरम् ॥ ५०२॥ कुर्वन कलङ्कयेत धर्म मनसाऽप्यन्तरा हि यः। महणाक झामोति स सौख्यं दुःखमिश्रितम् ॥ ५०३॥ पप्रच्छ धनदः कोऽसौ भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्कितः ॥५०४ ॥ सरिः प्रोचेन भरते पुरे रत्नपुराभिधे । शुभदत्ताभिधः श्रेष्ठी वसति स्म महाधनः ॥ ५०५॥ १ ज्योतिर्विदम्. ॥३२॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy