SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXXXXXXXXX - द्विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषेण प्रोचे सारथिनांजसा ॥५३॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः हतोऽसि सिंह ! सिंहेनाऽनुशयं भोः करोषि किम् ? ॥ ५४॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चश्विग्रीवस्यार्पयत्तदा ॥५५॥ तनैवादिष्टस्तत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्वं भुवान्धो मत्प्रसादतः ॥५६॥ (युग्मम्) दृष्ट्राऽऽकर्ण्य च तद्वाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येप दोर्बलेनामुना खलु ॥५७॥ ज्ञात्वोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि कृत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८॥ नीत्वा प्रच्छन्नमेतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् हरिश्मश्रुरथामात्यः परिणीतां स्वयंप्रभाम् । श्रुत्वा कुतश्चित्कथयामासाश्वग्रीवभूभुजे ॥६ ॥ तेनायं कुपितेनैवमादियो यदिहाऽऽनय । तौ त्रिपृष्ठाचलौ बवा खेचरं तं च मायिनम् प्रेपितश्चामुना दूतः स गत्वा पोतने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोद्धतः ॥ ६२॥ ननु भोः कन्यकारत्नं ढौकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ।। जवलनोऽप्यब्रवीद् दूत! प्रदत्ता कन्यका मया । त्रिपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥६४॥ ऊचे त्रिपृष्ठो रे दूत ! परिणीता मया ह्यसौ। इमामिच्छन् स ते स्वामी निविण्णो जीवितान्नु किम् ॥६५॥ १ ओदनम्.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy