________________
द्वितीय:
शान्तिनावचरित्रम्
MET
प्रजापतिनृपस्त्वाज्ञां न ते लड्डन्यति क्वचित् । तदेतस्योपरि क्रोधो न कर्तव्यो मनागपि ॥३९॥ शालिक्षेत्राण्यथो तस्य वारंवारेण पार्थिवैः। रक्ष्यन्ते स्म मृगारातेः प्रतिवर्षमुपद्रवात ॥४०॥ तस्मिन् वर्षे च तद्रक्षामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत क्रुद्धमानसः ॥४१॥ पितरं प्रतिपिध्याथ कुमारौ बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्रप्रदेशः ॥४२॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनः ॥४३ ॥ युवां कावपि वर्तेथे नवीनौ शालिरक्षको । निःसन्नाहौ समायातौ यौ सैन्यपरिवर्जितौ ॥४४॥ ऊचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां मम । यथा तद्रक्षणक्लेशं सर्वथा वारयाम्यहम् ॥४५॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तद्गुहाद्वारे त्रिपृष्ठोऽपि रथस्थितः ॥४६॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च
॥४७॥ पदाति तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खड्गरत्नं च तं निरीक्ष्य निरायुधम् ॥४८॥ कुमारचेष्टितं दृष्ट्वा दध्यौ सिंहोऽपि विस्मितः । अहो आश्चर्यमेकं तत् यदेकोऽयमिहाऽगतः ॥४९॥ द्वितीयं पादचारित्वं तृतीयं खड्गमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥५०॥ इत्युत्पत्याम्बरे रोपात पतितो मस्तकोपरि । प्रचिक्षेप कुमारो द्राक् करौ केशरिणो मुखे ॥ १॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरेण तु । अधरं दारयामास तं ततो जीर्णपोत(वस्त्रोवत् ॥५२॥
॥१५॥