________________
॥
३५४ ॥
३५५ ॥
अत्रान्तरे जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थ विदधे धर्मदेशनाम् भो भव्या ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठश्रवणे चाऽप्रमादो निरन्तरम् पुण्यात्मा यो भवेज्जीवोsप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सौख्याय शूरस्येव प्रजायते प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिज्ञपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृ॑षेऽभवत् १ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदाऽस्याऽऽख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाश्चितम् ॥ तं पुरं पालयामासाऽशेषसामन्तवन्दितः । लोकावेनैकरसिको वीरसेनाऽभिधो नृपः तस्यासीद्धारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ३५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वमानुसारतः तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञ्यान्यदैक्षत । शङ्खोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् तस्मिथ कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाहू राज्यभारधुरन्धरः जातस्य समये तस्याऽप्यकारि जगतीभुजा । वत्सराज इति स्वप्नानुसारेणाऽभिघा वरा १ धर्मे । २ अवनं रक्षणं ।
॥ ३५६ ॥
॥ ३५७ ।।
॥ ३५९ ॥
॥ ३५० ॥ ॥ ३५१ ॥
॥ ३५२ ॥
३५३ ॥
॥ ३६० ॥
॥ ३६१ ॥ ॥ ३३२ ॥