________________
शान्तिनाचरित्रम् ॥ ८६ ॥
॥ ५९१ ॥ ॥ ५९२ ॥
इतस्तस्मिन्ननायाते चलित्वा गुणसुन्दरी । सोदरीणां समाचख्यौ सर्वासामपि तद्गतिम् ततस्ता नवगेहान्तर्घुमांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् आकर्ण्य रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपेवारणम् ॥ ५९३ ॥ सोऽत्रवीदपरिज्ञात पारम्पर्यो निजः पतिः । किं न सम्भूय युष्माभिर्धृतो ज्ञात्वा तदाशयम् १ ॥ ५९४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभिः सर्वोऽपि लभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् १ ॥ ५९५ ॥ यदङ्गलग्नमादाय भूपणं गतवानसी । तद् मन्ये व्यसनी कोऽपि व्यसको वा भविष्यति ? ॥ ५९६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसौ । तद् नूनं दुष्कृतं किञ्चित् पुराचीर्णमिदं हि वः ॥ ५९७ ॥ विज्ञातं किं न युष्माभिः कुर्वतीभिः कथामिमाम् । तस्याऽभिधानं स्थानं वा स्वरूपमपरं तथा १ ॥ ५९८ ॥ गुणसुन्दर्यथोवाच दीपोद्यते तदाऽमुना । अस्त्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु अथ प्रभाते संजाते श्लोके तस्मिथ वाचिते । सोचे गोपालयपुरे गतस्तात ! पतिः स नः केनचिद् दैवयोगेन राज्यन्ते स इहाऽऽगतः । त्वद्दत्ताः परिणीयाऽस्मान् तत्रैव हि पुनर्गतः ततस्त्वं निजहस्तेन नरवेयं ममाऽर्पय । मेलयित्वा महासार्थं यतस्तत्र ब्रजाम्यहम् ज्ञास्यामि तं निजं कान्तं तत्राऽन्विष्य कथञ्चन । पण्मासाऽभ्यन्तरे वहिरन्यथा शरणं मम १ वियोगम् । २ धूर्तः ।
॥ ५९९ ॥
॥ ६०० ॥ ॥ ६०१ ॥
॥ ६०२ ॥
॥ ६०३ ॥
चतुर्यः
प्रस्ताव:
॥ ८६ ॥