________________
शान्तिनावचरित्रम् ॥४७॥
तृतीयः प्रस्ताव
मन्त्रवादेऽमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडिते । मातङ्गी मुक्तकेशा सा तत्रागाद्वेदनाऽदिता ॥ ३२०॥ क गृहीता त्वयाऽसाविति पृष्टा योगिना पुनः श्वश्रूदुर्वाक्यभीताङ्गी मयाऽऽत्तेति जगाद सा ॥ ३२१ ॥ नीरोगाऽथ स्तुपा साऽभूच्छाकिनी सा विनाशिका योगिनो वचसा तस्य राज्ञा निर्वासितापुरात॥ ३२२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता । तत सा संयतीपार्थे व्रतं जग्राह भावतः ॥३२३ ॥ विशुद्धं पालयित्वा तन्मृत्वाऽगादमरालयम् । ततश्श्युतेयं संजाता श्रेष्ठिस्ते दुहिता सका ॥३२४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया । यतस्तेनेयमाकाशदेवतादोषदृषिता
॥३२५॥ तामिहाऽऽनय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ ३२६ ॥ तस्मादुपद्रवादाशु मुच्यते सेति सरिणा । कथिते श्रेष्ठिना निन्ये सा सद्यस्तत्पदान्तिकम् ॥३२७ ॥ नष्टाः सूरिप्रभावेण खगामिन्यः क्षणेन ताः। श्रत्वा च चरितं स्वस्य जातिस्मृतिमवाप सा ॥ ३२८॥ जजल्पच प्रभो! सत्यं यद् युष्माभिनिवेदितम् । तदलं भवयासेन परिव्रज्यां प्रयच्छ मे ॥३२९ ॥
श्रीमाणिक्यचन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे तृतीयसर्गे-विदित्वा शाकिनीदोषं मान्त्रिको यन्त्रमालिखत् ॥ २७९ ॥ कृत्वा समयां सामग्री यावत्तत्ताप्यतेऽग्निना।
२ प्रभावाद योगिनस्तस्य शाकिन्या सा स्नुषोज्झिता । पाठोऽयं युक्तः । ३ सापि तद्वचसा शीघ्नं राज्ञा निर्वासिता पुरात् । सापि तद्वचसा राज्ञा मुक्ता कृतविलक्षणा । इति च पाठान्तरम्.
॥४७॥