________________
सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥२६७॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । इष्टोऽभाषिष्ट वत्साया अहो मे मतिकौशलम् ॥२६८॥ अहो कुधीरमात्यस्य पापकर्मविधायिनः । येनादोषापि मत्पुत्री सदोषा विहिता कथम् ॥२६९॥ सिंह पुनरपि प्रेष्योजयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ २७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा । मङ्गालो मोचयामास गाढाभ्यर्थनया नृपात् ॥ २७१ ॥ जामातुरुपरोधेन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥२७२ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥२७३॥ अन्येधुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये सुधीः स्थापयति स्म सः ॥ २७४॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥२७५॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । प्रत्यन्तपार्थिवा राज्यं हर्तु तस्योपतस्थिरे ॥२७६ ॥ सेनया चतुरङ्गिण्या सहितेन महौजसा । दृढपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते ॥२७७॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दयाँ सुतोऽभूज्जयशेखरः ॥ २७८ ॥ स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत्
यात्रायत्यादिधममकारयत् ॥ २७९॥ अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः ॥ २८०॥
35SXSXSXSXSKSEXSXESEXEEEEEEEXXES