________________
शान्तिनाथचरित्रम् ।
प्रथम: प्रस्ताव
XEXXXXXXXXXXXXXXX
पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता विडम्बनोद्वाहे देव्या प्राप्तं च दूषणम् ॥२८१॥
सरिरूपेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठित नाम धनधान्यसमृद्धिमत् ॥२८२ ॥ आसीत्तत्र सोमचन्द्राभिधानः कुलपुत्रकः। श्रीदेवी च तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ २८३ ॥ सोमचन्द्रः प्रकृत्यासावार्जवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ २८४॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥२८५॥ जिनदेवा धनाकाङ्क्षी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥२८६॥ धनायाहं गमिष्यामि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥२८७ ॥ तवापि तस्य पुण्यस्य पष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥२८८॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सुहृत् । व्ययति स्म यथास्थानं तद्र्व्यं शुद्धचेतसा ॥ २८९ ॥ आत्मीयमपि तस्यानुसारेणायं व्यधावृषम्। तजज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ २९॥ तस्मिन्नेव पुरे तस्याः सखी भद्राभिधाऽभवत् । नन्दनस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ २९१ ॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततोभद्रातत्प्रिया विषसाद सा ॥२९२ ॥ पुरः सख्यास्तयाऽन्येचुस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ २९३ ॥
१ धर्मम्.